Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ 。 Jain Education International दुर्भिक्षनामाऽपि न जानते वै यत्राऽरघट्टैः कृषिकर्मदक्षाः । विशिष्टविज्ञानकलासु दक्षा, धर्मैकलीनाः कृतिनोऽपि यत्र ॥ ३८ ॥ तस्मिन् पुराणां तिलकायमाना, पुरी प्रसिद्धा मधुपुर्यभिख्या । ख्यातिं गता या महुवेति लोके, कश्मीरदेशभ्रमकारिणी च ॥ ३९ ॥ ममोपमित्या परिखाप्रशंसां, समाद्रियन्तेऽन्यपुरीषु विज्ञाः । तत्किं स्वयं तां न लभे समुद्र, इतीव यस्याः परिखा बभूव ॥ ४० ॥ अन्योऽन्यसंसक्त सुधावदात- प्रासादपङ्क्त्याऽपथदुष्प्रवेशा । प्राकारतः कुण्डलनां न सेहे, याऽनर्थताभ्रान्तिकरीं निजस्य ॥ ४१ ॥ श्रीमन्महावीरविभोः स्वकाल-निर्मापिता मूर्तिरतीव भव्या । यस्यां विभाति स्फटिकावदाता, तीर्थोत्तमत्वं प्रतिपादयन्ती ॥ ४२ ॥ यां धर्मभूमिं सुकृतैकलभ्या-मनल्पसद्भोगविधानदक्षाम् । स्वतोऽधिकां वीक्ष्य पुरी बलारे - रात्मन्यवज्ञां किमु नो विधत्ते ? ॥ ४३ ॥ सौभाग्यलक्ष्मीमवलोक्य यस्याः, किं नाडलका स्वां विजितामचैति ? । भोगावती सा तत एव नूनं, पातालवासं वरमभ्युपैति ॥ ४४ ॥ लङ्काऽप्यलङ्कामपि वीक्ष्य लक्ष्मीं, यस्याः समुद्रान्तरिता निजस्य । अगम्यतां कामयते सदैव, विभूतिविख्यात्यवनप्रगल्भाम् ॥ ४५ ॥ आलम्बशून्ये व्रजतः सदैव, रवेः क्षणावस्थितिशर्महेतोः । अत्युन्नता यत्र धूतावचूला, प्रासादमाला धवला विभाति ॥ ४६ ॥ नाऽस्यां प्रवेशोऽभिशिवः सुखाय, पाटच्चराद्यास्तदितोऽतिदूरम् । यातेति सञ्ज्ञां पटकम्पनेन, कुर्वन्ति यस्यां ननु वैजयन्त्यः ॥ ४७ ॥ यन्नालिकेरद्रुवनं विशालं, शक्यं परिच्छेत्तुमियत्तया नो । तन्नालिकेरप्रथितान्तरीप-शङ्कां विधत्ते पथिकस्य यस्याम् ॥ ४८ ॥ नूनं तदीयानि फलानि लक्ष्मी - मधुर्यलुब्धा स्पृहयोपभुङ्क्ते । लोके ततः श्रीफलताप्रसिद्धि - र्निर्णीतिरित्थं पथिकस्य यस्याम् ॥ ४९ ॥ स्वाभिन्नपङ्क्तौ विनिवेशितानि, मूलानि यस्यां पनसादिकानाम् । मानोन्नतान्यप्युपमेयभावं, किं नारिकेलगुफलैर्न यान्ति ? ॥ ५० ॥ अनल्पमूल्येष्वपि तेषु यस्यां पणाणकादि द्वितयादि मूल्यम् । अतिप्रभूतत्वमुपैति तत्र, निमित्तभावं न जनाविवेकः ॥ ५१ ॥ ८ For Private & Personal Use Only शासनसम्राड्- विशेष: www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146