Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 132
________________ सक्कअगुरुकणुत्थिअपा अभासित्थियेहिँ गहिदमिमम् । कण्णडदामिळसुमुही रसेहिँ सिञ्चअि कअिन्दवाणी मम् ॥ ६ ॥ संस्कृतगुरुकणोत्थितप्राकृतभाषास्त्रीभिर्गृहीतमिमम् । कर्णाटद्राविडसुमुखी रसैः सिञ्चति कवीन्द्रवाणी माम् ॥ ६ ॥ खणदासी गणदासी गुणदासी मं हुवीअ घडदासी अम् ! अणजणमुज्झिअ गेण्हिअ अण पा अकण्णिा रसेअि णिअम् ॥ ७ ॥ क्षणदासी गणदासी गुणदासी मां भूत्वा घटदासी अहो । पुनर्जनमुज्झित्वा, गृहीत्वा पुनः प्राकृतकन्यका रसयति निजम् ॥ ७ ॥ सावअसिद्धा - श्रावक सिद्धाः पा अभारतरट्टिअमेळनपढमज्ज ! चारुकित्तीभट्टा ! पा अपुल्लिअमुत्तापुप्पाअं अपेक्ख दाणि रामकअिट्टा ! ॥ ८ ॥ प्राकृतभारतराष्ट्रीयमेळनप्रथमार्य ! चारुकीर्तिभट्टारक ! । प्राकृतफुलितमुक्तापुष्पाणि च पश्येदानी रामकवीष्ट ! ॥ ८ ॥ पाशुअसिद्धकअिन्दा ! तुम्हाणं गुणेहिँ गेण्हिअव्व पदायिँ । सक्कअजट्टिसमत्थो डोम्बिअणटुं जणस्स दंसेमि ॥ ९ ॥ प्राकृतसिद्धकवीन्द्रा युष्माकं गुणैर्गृहीत्वैव पदानि । संस्कृतयष्टिसमस्थो डोम्बिकनाट्यं जनस्य दर्शयामि ॥ ९ ॥ पा अविआरो-पाकृतविचारः सव्वमुणिन्देन्दं तं दक्खिणवाअं अअत्तिअं पणुमो । अज्ज वि अज्जो जस्स णु सम्बो सीसेण पाशुअं धरधि ॥ १० ॥ सर्वमुनीन्द्रेन्द्रं तं दक्षिणवाचमगस्त्यं प्रणुमः । अद्याऽप्यार्यो यस्य नु सर्वः शीर्षेण पादुकामिव प्राकृतं धारयति ॥ १० ॥ जिणमुणिवरठाणकलिअं गुणमणिसरपुण्णवण्णिअज्जलिअम् । पणमामि पा अं तं जणस्स जाणस्स मुद्दवाणी ॥ ११ ॥ जिनमुनिवरगणकलितं(तां) गुणमणिसरपुण्यवर्णिकोज्ज्वलितम् (ताम्) । . प्रणमामि प्राकृतं तं (पादुकां तां) जनस्य ज्ञानिनो मुग्धवाण्याः ॥११॥ - १२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146