Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी वत्सलत्वसिन्धुः । अलक विनिहिताभिः कृष्टनाथा स्रग्भिः विलसति श्रीगोदा विष्णुचित्तस्य बन्धुः ॥ ३९ ॥
सक्क अमूळम् जहा- वे अन्तदेसिअस्स संस्कृतमूलम् यथा: - वेदान्तदेशिक स्य
शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः । अलक विनिहिताभिः स्रग्भिराकृष्टनाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥
है
क म्हीरतलुणी-काश्मीरतरुणी
कम्हीरजणपदाणं जम्मट्ठाणं णु जम्मुसंठाणम् । दे होन्ति सोणवण्णा, ण जम्मुवण्णा अिदं णु चित्ताणम् ॥ ४० ॥ काश्मीरजनपदानां जन्मस्थानं नु जम्बूसंस्थानम् ।
ते भवन्ति स्वर्णवर्णा न जम्बूवर्णाः इदं नु चित्रम् ॥ ४० ॥
पावारण कलिआ तरुणी तुरुक्की । चन्दंसुमुद्दमुहमण्डलकोमुआआ । दिट्ठा विदिट्टिसुहमुज्झअि मीलिअच्छी पक्कत्थणाहगुरुलोअणवारिओव्व ॥ ४१ ॥ प्रावारकेण कलिता तरुणी तुरुष्की चन्द्रांशुमुग्धमुखमण्डलकौमुदीका । दृष्टाऽपि दृष्टिसुखमुज्झति मीलिताक्षी पक्षस्थनाथगुरुलोचनवारितेव ॥ ४१ ॥
( पक्षस्तना ह गुरुलोचनवारितेव ॥)
Jain Education International
१३१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146