Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 140
________________ पुष्पं भवँरो - पुष्पं भ्रमरः कुरविअकुसुमाणं णीलवण्णाणं रूवं मिअदळपरिसाणं सोम्मसोहग्गलेवम् । कुसुमसरसभोअठ्ठाणभोअिन्दिराणं फुरअि रअिसिणिद्दप्फुल्लमिन्दिन्दिराणम् ॥ ४५ ॥ कुरविककुसुमानां नीलवर्णानां रूपं मृदुदलस्पर्शानां सौम्यसौभाग्यलेपम् । कुसुमसरसभोगस्थानभोगीन्द्राणां स्फुरति रवि(ति)सिग्धफुल्लमिन्दिन्दिराणाम् ॥ ४५ ॥ नाळिकेरो-नालिकेरः अग्गं पत्तफलेहिँ पुण्णमक्सिं, मज्झं वि दण्डन्तरं मुग्गं मूलणिवेसणं वि मिळिअं पज्जन्तकुण्डेहिँ दे । झुग्गम्मीअ रसादळेण भुवणं संभाळ्यन्तो भवं सग्गं सग्गसुहं रसं अ सअळं अ ! णारिकेळ ! म्हणम् ॥ ४६ ॥ अग्रं पत्रफलैः, पूर्णमकृशं, मध्यमपि दण्डान्तरं मुग्धं मूलनिवेशनमपि मिलितं पर्यन्तकुण्डैः ते । उद्गम्य रसतलेन भुवनं सम्भालयन् भवान् स्वर्गः स्वर्गसुखं रसश्च सकलं हे ! नालिकेर ! अस्माकम् ॥ ४६ ॥ णिगमणम् - निगमनम् बालस्स मह कव्वेऽस्मि कअि होन्ति पुणो गुणा । दोसा अवि अ होन्तिब्ब, किं दोसे हिँ, गुणा गुणा ॥ ४७ ॥ सज्जणाणं णु दासो म्हि अिअि मे दूसणं जअि । दुज्जणा वि परं सच्चं भावुआ अिअि कप्पअि ॥ ४८ ॥ हं म्हि रामो किमेदेण, सब्बे रामा वि किं पुणो । जअि पा असीदाओ से बन्धो वि होअि णो ॥ ४९ ॥ अिअि मे कअिरामस्स सत्थहोअि णु पत्थणा । राअअद्दिग सारं मे ! (सारत्थो) होदु पा अपाअडम् ॥ ५० ॥ १३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146