Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 143
________________ 20172015 SSVERSUS 25 S 2013726730152016 __ पाइयविनाणकहा आचार्यविजयकस्तूरसूरिः (१) वुड्डमंतिणो कहा सच्चनायस्स दाउणो, मंतिणो संति थोवया । जह अब्भुयनायंमि, वुड्डमंतिनिदसणं ॥ १ ॥ एगस्स सेट्ठिवरस्स खत्तियपुत्तो लेहवाहगो अस्थि । सो दुब्बलो वि अईव निब्भओ अत्थि । एगया सिट्ठिणो लेहं गहिऊणं गामंतरे गओ। अडवीए एगो सिंघो 1 मिलिओ । तेण सह जुद्धं काऊण असिणा हंतूण अग्गओ गओ । तत्थ कोवि रायसुहडो समागओ । मयं सीहं दट्ठण, मए एसो हओ त्ति जंपतो निवस्स पुरओ S गओ । नरिंदो संतुट्ठो सिंघवहाओ । पारितोसिअं तस्स दिण्णं । सव्वलोएहिं सो ५ पसंसिओ । सो खत्तियपुत्तो कचं काऊण पच्छा नियग्गामे आगओ । सीहवहवुत्तंतो सेट्ठिणो कहिओ । सेट्ठी बेइ - 'तुं असच्चपलावी असि । कहं किसीभूएण तए सिंघो 2. हओ' ? । तेण उत्तं- 'मए च्चिअ हओ' इअ सच्चं कहिअं । तया सेट्ठिणा नरिंदस्स तं पण्णविअं - ‘एएण खत्तियपुत्तेण सीहो हओ, न तुम्ह सुहडेण' । निवेण सुहडो बोल्लाविओ पुच्छिओ य । सो कहेइ ‘मए हओ' । निवेण निण्णयत्थं ते दुण्णि पुरिसा वुड्डमंतिस्स समप्पिआ । तेणाऽवि निणथं भिण्णभिण्णावरगे दुण्णि ठविआ । सो मंती नियदाढिआए दीहं तणं धरिऊण पुत्थयं पढंतो आसि । तंमि समए पढमं रायसुहडो आहूओ । सो आगओ, मंतिं च पढंतं दट्ठण दाढिगाए तिणं दट्ठण तिणस्स अवणयणत्थं हत्थं उप्पाडेइ । तया सो मंतिणा हुँ हं' ति वोत्तूण भयं पाविओ, भयाउलो सो भग्गो । पच्छा सो खत्तियपुत्तो आहूओ। म तेण वि दाढिगाठिअतिणावणयणत्थं हत्थो उप्पाडिओ, तया सो मंती हुंकारं मुंचइ । सो निब्भओ दाढिअं मुट्ठीए गिण्हइ, न मुंचइ । तया मंतिणा जाणिअं-जं एसो चेव खत्तियउत्तो सिंघवहगो अत्थि । तं निवपुरओ नेऊण कहिअं 'एसो च्चिअ सिंघवहगो जाणियव्वो' । कहं ?, तेण सव्वं वुत्तं कहिअं । एसो किसो वि निब्भओ, सुहडो थूलो वि सभओ, भयाउलो कहं सीहं हणिज्ज त्ति ? । निवेण सो सुहडो धिक्कारिओ निक्कासिओ य । खत्तियउत्तो सम्माणिओ, पाहुडं तस्स दिण्णं ।। ESSORIES FOR SARI SISSEASTS १३६ Jain Education International. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146