Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 141
________________ संपुत्तिवअणम् - संपूर्तिवचनम् कअित्तणे समो णत्थि लेहणम्मि समो बहु ॥ अिअि ज पअिकुळसेहरसिरिरामप्पिअभअवन्तसन्तठ्ठाणम्मि, जअसेलसक्कअमहाविज्जासालद्दिकमहाकज्जपज्जळिअसमत्थत्तणविअडविज्जाविळासेण, विण्णत्तिअरवंसमुत्ताफळकळाळंकिदेण, सक्कअपाशुअकण्णडदामिळहिन्दिअप्पहुदिभासेत्थिआन्तरंगवल्लहेण, सिरि गुरुमादामहसाअित्तरणजग्गुवेंगडज्ज करुणा कडक्कतडक्कसंफुल्लसरसकमळविमळसअळमाणसेण, भारअपा अप्पढमरट्टिअमहासम्मेलनदंसणुब्बुद्धपुराणपा अप्पडिहाप्पहावकिदपा अमुत्तावचायप्पा अपुप्पावचायाभिक्खपा असअअद्दिगणिम्माणणिझुणणिव्वट्टिअपा अ वाणीचरणसेवणेण,सवणवेळगोळक्खेत्तराओसिरिचारुकित्तिभट्टारअसवणसिद्धाणुहावबन्धुरेण, कअिरामेण किदं अिदं पा अपाझुडं जाव संपुण्णम् ॥ मंगळमहासिरी ।। निगमनम् बालस्य मम काव्येऽस्मिन् कति भवन्ति पुनर्गुणाः । दोषा अपि च भवन्त्येव, किं दोषैः ? गुणा गुणाः ॥ ४७ ॥ सज्जनानां नु दासोऽस्मि इति मे दूषणं यदि । दुर्जना अपि रं सत्यं भावुका इति कल्प्यते ॥ ४८ ॥ अहमरिम् रामः किमेतेन ! सर्वे रामा अपि किं पुनः ? । यदि प्राकृतसीतायै सेतुबन्धोऽपि भवति नो ॥ ४९ ॥ १३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146