Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पावारण गुरुणा तरुणी परीदा वावारअिच्चअि कहं णु सुहं कडक्कम् । दावाणळेण गहणम्मि मिी परीदा सा वारि वांछअि अ किं सुलहं तडकम् ॥ ४२ ॥
प्रावारकेण गुरुणा तरुणी पीता व्यापारयिष्यति कथं नु सुखं कटाक्षम् । दावानलेन गहने मृगी परीता सा वारि वाञ्छति च, किं सुलभस्तटाकः ॥ ४२ ॥
वसन्तो - वसन्तः हिअअ ! कहेहि किं णु कोअिलाअिं महुरवसन्दमहुस्सवेसु मतो ! भ,रवरविळासिणीहिँ किं वा सरिसतरेहिँ सुसंगमो पमोदो ॥ ४३ ॥ अअि ! महरवसन्दलच्छिजुत्तो णववणमालिअमाहवो विदग्यो । मह णु वि तुह संगमस्स काळो विअ हि कपोदअकूअिआअि होन्ति ॥ ४४ ॥ हृदय ! कथय किन्नु कोकिलाभिः मधुरवसन्तमहोत्सवेषु मत्तः ! भ्रमरवरविलासिनीभिः किं वा ! सदृशतरैः सुसङ्गमः प्रमोदः ॥ ४३ ॥ अयि ! मधुरवसन्तलक्ष्मीयुक्तः नववनमालिकमाधवो विदग्धः । मम वपि तव सङ्गमस्य कालः इव हि कपोतककूजितानि भवन्ति ॥ ४४ ॥
GOOG
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146