Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कन्हो - कृष्णः अप्पाकिदो वि पाकिदलोआणं लोअणाणं जो चन्दो । सो गोअिन्दो मह तह किदनामो दाणि होदु आणन्दो ॥ ३५ ॥ अप्राकृतोऽपि प्राकृतलोकानां लोचनानां यश्चन्द्रः । स गोविन्दो मम तथा कृतनामेदानी भवत्वानन्दः ॥ ३५ ॥
भालं सपुण्डं, वअणं समण्डं, सीसं सिहण्डं, हिअअं सहण्डम् । कर सडण्डं, चलणं सहिण्डं, कण्णस्स सव्वं मम कलखण्डम् ॥ ३६ ॥ फालं सपुण्ड्रं, वदनं समण्डं, शीर्षं शिखण्डं, हृदयं सहण्डम् । कर: सदण्डश्वलनं सहिण्डं, कृष्णस्य सर्वं मम कल्यखण्डम् ॥ ३६ ॥
दुज्जणदुल्लह ! सज्जणवल्लह ! अज्ज णु सज्जेहि म्हण रज्जोी । कमळ िब णु हिअआझिं म्हण विमळाअि अ होन्तु विअसनदरसाअिम् ॥३७॥ दुर्जनदुर्लभ ! सज्जनवल्लभ ! अद्य नु सज्जस्वास्माकं रव्यु(त्यु)द्योगी। कमलानीव नु हृदयान्यस्माकं विमलानि च भवन्तु विकसनार्द्ररसानि ॥ ३७ ॥
सिहंडाणं मुदं सिहरमणिलुई जह महाप्पहाणं मोळीणं महमहिअरण्णुज्जलतरम् । अहीणं णच्चेसु प्पडिकलिअमोराँणणडणं तहम्हाणं देव्यो सअळसमभावो रअअदि ॥ ३८ ॥ शिखण्डानां मुग्धं शिखरमनिलोय यथा महाप्रभाणां मौलीनां महमहितरलोज्ज्वलतरम् । अहीनां नृत्येषु प्रतिकलितमायूरनटनं तथाऽरमाकं देवः सकलसमभावो रचयति ॥ ३८ ॥
गोआदेवी - गोदादेवी सअमहमणिणीळा चारुकल्लारहत्था त्थणभरणमिअङ्गी वच्चलत्ताणहिन्दू । अळक विणिहितेहिं कित्तणाहा सजेहिं विळसअि सिरिगोआ विट्टचित्तस्स बन्दू ॥ ३९ ॥
१३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146