Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
म्हण रामो म्हण कण्णो म्हण अण्णो को वि दुल्लहो ण झुण देवो । कित्तो वा अल्लाहो सिद्धो बुद्दो सिवो वि हिअअ णन्तवो ॥ ३० ॥ मम रामो मम कृष्णो ममाऽन्यः कोऽपि दुर्लभो न पुनर्देवः ।। क्रिस्तो वाऽलाहः सिद्धो बुद्धः शिवोऽपि हृदय नन्तव्यः ॥ ३० ॥
भण भण भणे ब्व भण भण रामस्स णु सव्वदेव पुण्णं णामम् । धण धण धणेति मा भण, धणदो जक्को वि अक्कपिंगो होअि ॥ ३१ ॥ भण भण भणैव भण भण रामस्य नु सर्वदैव पुण्यं नाम । धन ! धन ! धनेति मा भण; धनदो यक्षोऽप्येकपिङ्गो भवति ॥ ३१ ॥
सिवो - शिवः कन्धे सप्पो, हत्थे सीसअसिप्पी अ भम्म कायम्मि । पिट्टे वाघियचम्म अ अग्गी भालम्मि हन्त ! सिवो ॥ ३२ ॥ स्कन्धे सर्पो, हस्ते शीर्षककपालश्च, भस्म काये । पृष्ठे व्याघीयचर्म च, अग्निः फाले, हन्त ! शिवः ॥ ३२ ॥
सो पवीत्थणविहूअिविहूसिअंगो, गंगाजळप्पडिकिदीहुअचन्दलेहो । सप्पाहिरायणवगन्दिअमालिअंको, कैळासडोळणमहाणटणम्मि देवो ॥ ३३ ॥ स पार्वतीस्तनविभूतिविभूषिताङ्गो, गङ्गाजलप्रतिकृतीभूतचन्द्रलेखः । साधिराजनवगन्धिकमालिकाङ्कः, कैलासडोलनमहानटने देवः ॥ ३३ ॥
जो चन्दकोरअिअजूडलदाविदान-पज्जनमुग्गकमलुक्करसांझराओ। संझाणडुण्णडविळासविडम्बिआसो, संझाविलम्बिरअिमण्डलवन्दिओ सो ॥ ३४ ॥ यश्चन्द्रकोरकितजूटलतावितान-पर्यन्तमुग्धकमलोत्करसान्ध्यरागः । सन्ध्यानतोन्नतविलासविडम्बिताशः, सन्ध्याविलम्बिरविमण्डलवन्दितः सः ॥३४॥
१२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146