Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 135
________________ शालिवाहननरेन्दशालिआ काळिदासपरेन्दपालिआ । रामणामअकअिन्दघोळिआ पा आमिअरसद्दपोळिया ॥ २४ ॥ शालिवाहननरेन्द्रशालिता कालिदासप्रवरेन्द्रपालिता। रामनामककवीन्द्रगोलिता प्राकृतामृतरसार्द्रपोलिका ॥ ४ ॥ वारिआवि अ पुणो वि वारिआ कारिआ महुरपुण्णपूरिआ । कारिओव्व म्हण वेसिआ पिआ भूरि अव्व रसिओहिँ भोअिआ ॥ २५ ॥ वारिताऽपि च पुनरपि वारिता कारिका मधुरपूर्णपूरिका(ता)। कारितैव मम वेषिता प्रिया भूर्येव रसिकै जिता ॥ २५ ॥ पा आमिअकळामयी कहा पासुआ मिअकळामयी अ आ ! जत्थ जाणपदमग्गजोअिआ तत्थ सब्बसुहुगामिणी कआ ॥ २६ ॥ प्राकृतामृतकलामयी कथा पादुका मृगकलामयी च आः । यत्र जानपदमार्गयोजिता तत्र सर्वसुखगामिनी कृता ॥ २६ ॥ छविहपा अकव्वकहा वि णु सुब्बअि णो सुजणाणू सवेसु । अज्ज णु दुज्जणभज्जणअग्गिणो जुज्जअि वुत्तकहा हिअॲसु ॥ २७ ॥ षड्विधप्राकृतकाव्यकथाऽपि नु श्रूयते नो सुजनानां श्रवस्सु । अद्य नु दुर्जनभर्जनकाग्नेः योज्यते वृत्तकथा हृदयेषु ॥ २७ ॥ रट्टत्थिी -राष्ट्रस्थितिः भारतरटें अज्जवि सन्तिगुणं केवलं कहिज्जेदि । सन्तिगुणधम्मकहणो मुस्लिमलोओ वि हन्त ! सन्तगुणो ॥ २८ ॥ भारतराष्ट्र अद्यापि शान्तिगुणं केवलं कथयिष्यति । शान्तिगुणधर्मकथनो मुस्लिमलोकोऽपि हन्त ! शान्तगुणः ॥ २८ ॥ तित्थकरा भुवणम्मि अ जत्थ दया तत्थ होन्ति दे दे अण णु । जत्थ रणं कळहं वा तत्थ णु दीणे दया णु करणिज्जा णु ॥ २९ ॥ तीर्थकरा भुवने च यत्र दया तब भवन्ति ते ते पुनर्नु । यत्र रण: कलहो वा तत्र नु दीने दया नु करणीया नु ॥ २९ ॥ १२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146