Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 134
________________ दामिळ केरळ-तोळव-कण्णाडन्धअमहोड्डवंगा अंगा। मागध-मज्झअ-गुज्जर-सैन्धव-कम्हीर-नेवुळुच्चंगा ॥ १८ ॥ द्राविडकेरळतौळवकर्णाटान्धकमहोद्रवङ्गा अङ्गाः । मागधमध्यक गुर्जरसैन्धवकाश्मीरनेपाळोत्सङ्गाः ॥ १८ ॥ टंकण-बम्म-पुलिन्दा तुळुक्ख-जवना अ पारसीयज्जा । बलि-जव-मलया चीना सिंहळपुब्बा अ पासुआ देसा ॥ १९ ॥ टङ्कणब्रह्मपुळिन्दाः तुरुष्कयवनाश्च पारसीकाद्याः ।। बलियवमलयाश्वीनाः सिंहळपूर्वाश्च प्राकृता देशाः ॥ १९ ॥ |New G6 देसो सेसो को णु खु पा अहीणो ? ण को वि दीसेदि । देव्वाण लोअ अँव णु अित्थिअभासेत्ति पा अं जअअि ॥ २० ॥ देशः शेषः को नु खलु प्राकृतहीनः ? न कोऽपि दृश्यते । देवानां लोक एव नु स्त्रीभाषेति प्राकृतं जयति ॥ २० ॥ शुब्विअपा अभासाकव्वकहं अक्कलक्खणुब्बेल्लिअभोअम् । कप्पविकप्पाकप्पं कप्पिअ करेदु दुलहकअिन्दसुहजोअम् ॥ २१ ॥ षड्विधप्राकृतभाषाकाव्यकथां एकलक्षणोद्वेल्लितभोगाम् । कल्पविकल्पाकल्पां कल्पयित्वा कारयतु दुर्लभकवीन्द्रसुख्खयोगम् ॥ २१ ॥ सद्दो अत्थो भावो सिक्खिअपुब्बो वि दिट्ठमग्गेण । अज्ज कवित्तणकाळे अदिट्ठमग्गक्कमेण पडिवाअि ॥ २२ ॥ शब्दोऽर्थो भावः शिक्षितपूर्वोऽपि दृष्टमार्गेण । अद्य कवित्वकाले अदृष्टमार्गक्रमेण प्रतिभाति ॥ २२ ॥ आलिंगिआ वि बाला मादुळकण्णा वहू हुवीअ पुणो । अवगूढा णवजवणणवरसदुग्घी अदिट्ठपुदरसा ॥ २३ ॥ आलिङ्गिताऽपि बाला मातुलकन्या वधूर्भूत्वा पुनः । उपगूढा नवयौवननवरसदोग्धी अदृष्टपूर्वरसा ॥ २३ ॥ १२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146