Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अिति मे कविरामस्य अत्र भवति तु प्रार्थना । शतकद्विकसारार्थो भवतु प्राकृतप्राभूतम् ॥ ५० ॥
सम्पूर्तिवचनम् । "कवितायां श्रमो नाऽस्ति लेखने तु श्रमो बहुः"
इति यदुपतिकुलशेखर श्रीरामप्रियभगवत्सत्स्थाने, यदुशैलसंस्कृतमहाविद्याशालाध्यक्ष्यमहाकार्यप्रज्वलितसमर्थत्वविकटविद्याविलासेन, विज्ञप्तिकरवंशमुक्ताफलकलालङ्कृतेन, संस्कृतप्राकृतकर्णाटद्राविडहिन्दीप्रभृतिभाषास्त्रीअन्तरङ्गवल्लभेन, श्रीगुरुमातामहसाहित्यरत्नजग्गुवेङ्कटार्यकरुणाकटाक्षतटाकसम्फुल्लसरसकमलविमलसकलमानसेन, भारतप्राकृतप्रथमराष्ट्रीयमहासम्मेलनदर्शनोबुद्धपुराणप्राकृतप्रतिभाप्रभावकृतप्राकृतमुक्तावचायप्राकृतपुष्पापचायाभिख्यप्राकृतशतकद्विकनिर्माणनिपुणनिर्वतितप्राकृतवाणीचरणसेवनेन, श्रवणबेळुगोळक्षेत्र
राजर्षिश्रीचारुकीर्तिभट्टारकश्रमणसिद्धानुभावबन्धुरेण, कविरामेण कृतं इदं प्राकृतप्राभृतं यावत् सम्पूर्णम् ॥ मङ्गलमहाश्रीः ॥
काव्यपुरणसमयः भीमाष्टमी - प्रमोदसंवत्सरमाघशक्लपक्षः क्रिश २३-१-१९९१ दि० स्वयं लेखकः अरैयीरामशर्मा रामानुजदासः कविः, स्थानं यदुशैले स्वकीयं गृहम
285, UPUNEERUBAVI-BEEDI MELUKOTE, (MANDYA DIST)
KARNATAKA-571431
လလလ
१३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 140 141 142 143 144 145 146