SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ संपुत्तिवअणम् - संपूर्तिवचनम् कअित्तणे समो णत्थि लेहणम्मि समो बहु ॥ अिअि ज पअिकुळसेहरसिरिरामप्पिअभअवन्तसन्तठ्ठाणम्मि, जअसेलसक्कअमहाविज्जासालद्दिकमहाकज्जपज्जळिअसमत्थत्तणविअडविज्जाविळासेण, विण्णत्तिअरवंसमुत्ताफळकळाळंकिदेण, सक्कअपाशुअकण्णडदामिळहिन्दिअप्पहुदिभासेत्थिआन्तरंगवल्लहेण, सिरि गुरुमादामहसाअित्तरणजग्गुवेंगडज्ज करुणा कडक्कतडक्कसंफुल्लसरसकमळविमळसअळमाणसेण, भारअपा अप्पढमरट्टिअमहासम्मेलनदंसणुब्बुद्धपुराणपा अप्पडिहाप्पहावकिदपा अमुत्तावचायप्पा अपुप्पावचायाभिक्खपा असअअद्दिगणिम्माणणिझुणणिव्वट्टिअपा अ वाणीचरणसेवणेण,सवणवेळगोळक्खेत्तराओसिरिचारुकित्तिभट्टारअसवणसिद्धाणुहावबन्धुरेण, कअिरामेण किदं अिदं पा अपाझुडं जाव संपुण्णम् ॥ मंगळमहासिरी ।। निगमनम् बालस्य मम काव्येऽस्मिन् कति भवन्ति पुनर्गुणाः । दोषा अपि च भवन्त्येव, किं दोषैः ? गुणा गुणाः ॥ ४७ ॥ सज्जनानां नु दासोऽस्मि इति मे दूषणं यदि । दुर्जना अपि रं सत्यं भावुका इति कल्प्यते ॥ ४८ ॥ अहमरिम् रामः किमेतेन ! सर्वे रामा अपि किं पुनः ? । यदि प्राकृतसीतायै सेतुबन्धोऽपि भवति नो ॥ ४९ ॥ १३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy