SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी वत्सलत्वसिन्धुः । अलक विनिहिताभिः कृष्टनाथा स्रग्भिः विलसति श्रीगोदा विष्णुचित्तस्य बन्धुः ॥ ३९ ॥ सक्क अमूळम् जहा- वे अन्तदेसिअस्स संस्कृतमूलम् यथा: - वेदान्तदेशिक स्य शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः । अलक विनिहिताभिः स्रग्भिराकृष्टनाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ है क म्हीरतलुणी-काश्मीरतरुणी कम्हीरजणपदाणं जम्मट्ठाणं णु जम्मुसंठाणम् । दे होन्ति सोणवण्णा, ण जम्मुवण्णा अिदं णु चित्ताणम् ॥ ४० ॥ काश्मीरजनपदानां जन्मस्थानं नु जम्बूसंस्थानम् । ते भवन्ति स्वर्णवर्णा न जम्बूवर्णाः इदं नु चित्रम् ॥ ४० ॥ पावारण कलिआ तरुणी तुरुक्की । चन्दंसुमुद्दमुहमण्डलकोमुआआ । दिट्ठा विदिट्टिसुहमुज्झअि मीलिअच्छी पक्कत्थणाहगुरुलोअणवारिओव्व ॥ ४१ ॥ प्रावारकेण कलिता तरुणी तुरुष्की चन्द्रांशुमुग्धमुखमण्डलकौमुदीका । दृष्टाऽपि दृष्टिसुखमुज्झति मीलिताक्षी पक्षस्थनाथगुरुलोचनवारितेव ॥ ४१ ॥ ( पक्षस्तना ह गुरुलोचनवारितेव ॥) Jain Education International १३१ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy