Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पाशुभपाकम् - प्राकृनषाभूनम कअिन्दो : - कण्णाडजअसेलविट्टविण्णत्तिअरो सिरिरामो कवीन्द्रः - कर्णाटयदुशैलविष्णुविज्ञप्तिकरः श्रीरामः
ne
मङ्गळम् - मङ्गलम् सिरिवेङ्कटणामज्जं म्हण मादूणज्जमुज्झिआवज्जम् । विज्जाविळाससेज्जं णमामि पाअअअवज्झअिन्दज्जम् ॥ १ ॥ श्रीवेंकटनामार्यं अस्माकं मातुरायं अज्झितावद्यम् । विद्याविलासशय्यां नमामि प्राकृतोपाध्यायेन्द्रार्यम् ॥१॥ देवी लच्छी जस्स णु तस्स णु सेवं करेमि करणिज्जम् । संअलं भुवणं जस्सा जीवअि भिक्खालवेण किदकज्जम् ॥ २ ॥ देवी लक्ष्मीर्यस्य नु तस्य नु सेवां करोमि करणीयाम् । सकलं भुवनं यस्या जीवति भिक्षालवेन कृतकार्यम् ॥ २ ॥
-06
णमह अ णमो णमेत्ति अ वअणेण णमन्तअन्तरंगेणेब्वम् । कम्म अ णाणं भत्ती जस्स पदे होन्ति तुरगसीसं देव्यम् ॥ ३ ॥ नमत च नमो नम इति च वचनेन नमदन्तरङ्गेणैवम् । कर्म च ज्ञानं भक्तिर्यस्य पदे भवन्ति तुरगशीर्षं देवम् ॥ ३ ॥
कअिविसओ-कविविषयः म्हण वासो गिरिदेसो जअपअिलच्छीकडक्कसंवेसो सो । कव्वेरुत्तरसीसो पम्मगिरिन्दप्पहावपुब्बासासो ॥ ४ ॥ मम वासो गिरिदेशो यदुपतिलक्ष्मीकटाक्षसंवेशः सः । कावेर्युत्तरशीर्षः पद्मगिरीन्द्रप्रभावपूर्वाश्वासः ॥ ४ ॥
हं म्हि ण जिणो ण जीणो जणो म्हि जाणो म्हि जाणअ जणा ! ओ ! मुक्को एक्को जीणो, मुक्को एक्को जिणो खु सव्वगुणो ॥ ५ ॥ अहमस्मि न जिनो न जीनो जनोऽस्मि ज्ञानवानस्मि जानत जना हे ! । मूर्ख एको जीनो, मुक्त एको जिनः खलु सर्वगुणः ॥ ५ ॥
१२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146