Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ पत्नी पति: चैत्रः मैत्र: चैत्र: पत्नी पति: अहं भवते यदपि कथयामि तद् भवानेककर्णेन श्रुत्वाऽपरकर्णतः निष्कासयति । किन्तु अहं यत् कथयामि तद् त्वं द्वाभ्यां कर्णाभ्यां श्रुत्वा मुखतो निष्कासयसि खलु ! मम, पन्या सह यदाऽपि मम क्लेशो भवेत् तदाऽन्ते सा मम कथनं मन्यते एव । पं. राजेन्द्र शाह डीसा एवं कथं वा सम्भवेत् ? कथमेवं न भवेत् ? यतः प्रान्तेऽहं तस्यै एवं विज्ञपयामि यत् सर्वाऽपि क्षतिर्ममैव । कृपया क्षमस्व माम् । स्वातन्त्र्यदिनं कदा वाऽऽयाति ? यदा त्वं पितृगृहं गच्छसि तदा ! Jain Education International SSSSSSSSSSSSSSSSSSSSSSSSSSS १२२ SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146