________________
पत्नी
पति:
चैत्रः
मैत्र:
चैत्र:
पत्नी पति:
अहं भवते यदपि कथयामि तद् भवानेककर्णेन श्रुत्वाऽपरकर्णतः निष्कासयति ।
किन्तु अहं यत् कथयामि तद् त्वं द्वाभ्यां कर्णाभ्यां श्रुत्वा मुखतो निष्कासयसि खलु !
मम, पन्या सह यदाऽपि मम क्लेशो भवेत् तदाऽन्ते सा मम कथनं मन्यते एव ।
पं. राजेन्द्र शाह
डीसा
एवं कथं वा सम्भवेत् ?
कथमेवं न भवेत् ? यतः प्रान्तेऽहं तस्यै एवं विज्ञपयामि यत् सर्वाऽपि क्षतिर्ममैव । कृपया क्षमस्व माम् ।
स्वातन्त्र्यदिनं कदा वाऽऽयाति ? यदा त्वं पितृगृहं गच्छसि तदा !
Jain Education International
SSSSSSSSSSSSSSSSSSSSSSSSSSS
१२२
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
For Private & Personal Use Only
www.jainelibrary.org