SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पत्नी पति: चैत्रः मैत्र: चैत्र: पत्नी पति: अहं भवते यदपि कथयामि तद् भवानेककर्णेन श्रुत्वाऽपरकर्णतः निष्कासयति । किन्तु अहं यत् कथयामि तद् त्वं द्वाभ्यां कर्णाभ्यां श्रुत्वा मुखतो निष्कासयसि खलु ! मम, पन्या सह यदाऽपि मम क्लेशो भवेत् तदाऽन्ते सा मम कथनं मन्यते एव । पं. राजेन्द्र शाह डीसा एवं कथं वा सम्भवेत् ? कथमेवं न भवेत् ? यतः प्रान्तेऽहं तस्यै एवं विज्ञपयामि यत् सर्वाऽपि क्षतिर्ममैव । कृपया क्षमस्व माम् । स्वातन्त्र्यदिनं कदा वाऽऽयाति ? यदा त्वं पितृगृहं गच्छसि तदा ! Jain Education International SSSSSSSSSSSSSSSSSSSSSSSSSSS १२२ SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy