________________
(जीवविज्ञानस्य प्रयोगिकीपरीक्षायां शिक्षकेणैकस्मै विद्यार्थिने कस्यचित् पक्षिणः
पादमेकं दर्शयित्वा पृष्टं) शिक्षकः वदतु भोः ! कस्य पक्षिणोऽयं पादः ? विद्यार्थी नैव जानामि महोदय ! शिक्षकः एवं तर्हि त्वं परीक्षायामनुत्तीर्णो भविता । वदतु किं वा ते नाम ? विद्यार्थी (पादमूर्वीकृत्य) यदि भवता ज्ञायेत तहि लिखतु !!
पतिः त्वं ममैकस्मिन्नपि कथने सम्मतिं न दर्शयसि । किमहं मूल् वा ? पत्नी भवतु । अस्मिन् कथने मम पूर्णा सम्मतिरस्ति ।
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS5151925
(एकदा द्वौ ग्रामीणौ नगरं गतौ सन्तौ सङ्ग्रहालयमेकं द्रष्टुं गतौ । तत्रैकं इजिप्तदेशीयं
पुराणं शवं. प्रदर्शनार्थं स्थापितमासीत् । तस्योपरि बह्वीः पट्टिका बद्धा
दृष्ट्वा -) एकः नूनं लोरी-यानेन सहाऽस्याऽपघातो जात इति प्रतिभाति । द्वितीयः आम्, सत्यम् । पश्यत्वत्र लोरी-यानस्य क्रमाङ्कोऽपि B.C. 1760
इत्युल्लिखितोऽस्ति।
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org