SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (जीवविज्ञानस्य प्रयोगिकीपरीक्षायां शिक्षकेणैकस्मै विद्यार्थिने कस्यचित् पक्षिणः पादमेकं दर्शयित्वा पृष्टं) शिक्षकः वदतु भोः ! कस्य पक्षिणोऽयं पादः ? विद्यार्थी नैव जानामि महोदय ! शिक्षकः एवं तर्हि त्वं परीक्षायामनुत्तीर्णो भविता । वदतु किं वा ते नाम ? विद्यार्थी (पादमूर्वीकृत्य) यदि भवता ज्ञायेत तहि लिखतु !! पतिः त्वं ममैकस्मिन्नपि कथने सम्मतिं न दर्शयसि । किमहं मूल् वा ? पत्नी भवतु । अस्मिन् कथने मम पूर्णा सम्मतिरस्ति । SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS5151925 (एकदा द्वौ ग्रामीणौ नगरं गतौ सन्तौ सङ्ग्रहालयमेकं द्रष्टुं गतौ । तत्रैकं इजिप्तदेशीयं पुराणं शवं. प्रदर्शनार्थं स्थापितमासीत् । तस्योपरि बह्वीः पट्टिका बद्धा दृष्ट्वा -) एकः नूनं लोरी-यानेन सहाऽस्याऽपघातो जात इति प्रतिभाति । द्वितीयः आम्, सत्यम् । पश्यत्वत्र लोरी-यानस्य क्रमाङ्कोऽपि B.C. 1760 इत्युल्लिखितोऽस्ति। SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy