________________
भृत्यः
एक:
अपरः
गृहस्वामिनी अहो अहो ! भोः ! तव शब्दा न प्राप्यन्ते मम च गृहमध्ये कानिचिद्
भाजनानि न प्राप्यन्ते !!
मर्म - नर्म
स्वामिनि ! नाऽहं मूर्खः । अहं भवत्यै कथं प्रत्याययेयम् ? मया शब्दा एव न प्राप्यन्ते ।
चतुरः भोः ! तव जन्मदिनं कस्यां तिथौ ? सार्धचतुरः ऑक्टोबर्-मासस्य त्रयोदश्यां तिथौ ।
चतुरः परं कस्मिन् वर्षे ?
सार्धचतुरः कीदृशं प्रश्नं पृच्छति भवान् ? प्रत्येकस्मिन् वर्षे भोः !
पत्नी
पति:
भो ! किमिति भवान् वारं वारं मुखं विकृतं करोति ?
तत् तु, चिकित्सकेन मम 'स्तोक- स्तोकवेलायां हसनीय' मिति कथितमस्ति ।
Jain Education International
कीर्तित्रयी
भवान् किमर्थं निद्रायामुच्चैः क्रोशनं करोति ?
स्वप्नेऽपि त्वं मे कथनं नैव मन्यसे, अतः |
SSSSSSSSSSSSSSSSSSSSSSSSSSSSS
१२०
For Private & Personal Use Only
SSSSSSSSSSSSSSSSSSSSSSSSSSSSS
www.jainelibrary.org