SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भृत्यः एक: अपरः गृहस्वामिनी अहो अहो ! भोः ! तव शब्दा न प्राप्यन्ते मम च गृहमध्ये कानिचिद् भाजनानि न प्राप्यन्ते !! मर्म - नर्म स्वामिनि ! नाऽहं मूर्खः । अहं भवत्यै कथं प्रत्याययेयम् ? मया शब्दा एव न प्राप्यन्ते । चतुरः भोः ! तव जन्मदिनं कस्यां तिथौ ? सार्धचतुरः ऑक्टोबर्-मासस्य त्रयोदश्यां तिथौ । चतुरः परं कस्मिन् वर्षे ? सार्धचतुरः कीदृशं प्रश्नं पृच्छति भवान् ? प्रत्येकस्मिन् वर्षे भोः ! पत्नी पति: भो ! किमिति भवान् वारं वारं मुखं विकृतं करोति ? तत् तु, चिकित्सकेन मम 'स्तोक- स्तोकवेलायां हसनीय' मिति कथितमस्ति । Jain Education International कीर्तित्रयी भवान् किमर्थं निद्रायामुच्चैः क्रोशनं करोति ? स्वप्नेऽपि त्वं मे कथनं नैव मन्यसे, अतः | SSSSSSSSSSSSSSSSSSSSSSSSSSSSS १२० For Private & Personal Use Only SSSSSSSSSSSSSSSSSSSSSSSSSSSSS www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy