Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 13
________________ नव्योक्तिसंसूत्रणसूत्रधारा-श्चिरन्तनोक्त्यादरबद्धचित्ताः । श्रीमद्यशोवाचकपुङ्गवाद्या, जयन्त्यनेकान्तकृतान्तचान्ताः ॥ १० ॥ अणुत्वसीमानमुपागतेऽपि, गुणे परस्योच्चतरत्वमुच्चैः । यैर्वर्ण्यते संसदि सज्जनानां, ते सज्जनाः कस्य न वर्णनीयाः ? ॥ ११ ॥ दोषाकरस्याऽतिजडत्वभाजो-ऽप्यनल्पपक्षक्षयलम्पटस्य । प्रस्य पूर्णोदयतोऽप्यवस्था, निजां जहत्यर्णववन्न सन्तः ॥ १२ ॥ दोषानणूनप्यचलोच्चतां ये, नयन्ति निःशेषगुणापलापात् । पापकारव्यसनादरा वै, ते दुर्जनाः सन्ति न किं कियन्तः ? ॥ १३ ॥ अनाहतस्वान्यविभेदलेश-स्तिरस्कृताशेषफलाभिलाषः । एकान्तदोषादृतचित्तवृत्ति-योगीव मान्योऽत्र खलो जनानाम् ॥ १४ ॥ परोपकारव्यसनो यथैकः, परापकारैकरतस्तथाऽन्यः । आदौ स्वन्त्वाऽऽदिममेव कुर्वन्, खलः स्वकार्ये न कथं विशिष्ट: ? ॥१५॥ दोषप्रकाशोन्मुखतो भियेव, यस्मादशिक्षोपनतं जनानाम् । समीक्ष्यकारित्वमतीव सूक्ष्मे, कार्येऽपि मान्यः स खलो हितेच्छुः ॥ १६ ॥ तत्कर्मनैपुण्यबलात् तदैक्यं, गतोऽपि यत्काव्यकलानवाप्तेः । काव्यो ह्रियाऽधोभुवने प्रविष्टः, स कालिदासो न कथं प्रशस्यः ? ॥ १७ ॥ वेदान्तशास्त्रादिरहस्यवित्त्वं, यत्काव्यमावेदयति स्वकर्तुः । स काव्यमर्मजगणैरुपास्यः, स्वकर्मसिद्ध्यै भवभूतिरेकः ॥ १८ ॥ यत्काव्यमाधुर्यरसस्य लेशं, स्वस्मिन्नदृष्ट्वैव सुधाऽऽप्तलज्जा। गता सुदूरं कलिकालसर्व-ज़ो हेमचन्द्रः स न कस्य सेव्यः ? ॥ १९ ॥ यस्याऽऽप्तमूर्तिर्यश एव साक्षात्, सा मञ्जरी सत्तिलका चकास्ति । स सुप्रसिद्धो धनपालनामा, भोजाप्तमानः स्मरणीय एव ॥ २० ॥ सूरोऽपि गोभिर्भजते प्रवृद्धो, यं यत्र गोभिजडताऽपनेया । माघः कथङ्कारमसौ न वो-अनवद्यमार्गाश्रयतत्परेण ॥ २१ ॥ यत्काव्यमर्थावगतिप्रकारैः, सन्नीतिमध्यापयतीव भाति । स भारविः किं न गुरोरनूनं, वाग्वैभवं स्वीयमुदाजहार ॥ २२ ॥ सरस्वती यत्कविताविताने, सञ्चारिणी सर्वत एव भाति । अनल्पकल्पोचितकल्पनायां, श्रीहर्ष एकः स पटुर्बभूव ॥ २३ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 146