Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ समं तद्ग्रामीणा जिगमिषव एतेन मुनिना बभूवुस्तं सिद्धाचलप्रवरतीर्थं प्रति तदा । अयं जानन धर्मोन्नतिमित उपात्तागममतिः समं यात्रां चक्रे मितजनसमाजेन मुनिराट् ॥ २८ ॥ स सङ्घस्तेनोक्तं विधिमनुसरन शास्त्रविहितं प्रकुर्वन् वात्सल्यं पुरि पुरि ययौ तीर्थप्रवरम् । वपन सप्तक्षेत्र्यां वसुसुकृतबीजं जिनपतीन् प्रपूज्याऽऽगान्नत्वा गुरुचरममुं स्वं मधुपुरम् ॥ २९ ॥ विहारं सङ्कुर्वन् पुरि पुरि मुनिर्नेमिविजयः प्रबोधं श्राद्धानां हितमितवचोभिर्विमलयन् । प्रकुर्वन्नन्येषामपि हृदि मृदं तत्त्ववचनैर्मुनीनां सन्मार्गे निरुपधिप्रसिद्धिं स गतवान् ॥ ३० ॥ पुरे यरिमन् व्यस्थाच्छ्रुतवचनमेकं त्वपि दिनं सदृष्टान्तन्यायागमप्रभृतिनद्वैस्तु वचनैः । पुरे तस्मिन् श्राद्धा नियतगुरुसेवैकधिषणा अपि पहा जाताश्चरणयुगले तस्य कृतिनः ॥ ३१ ॥ यथा चातुर्मास्यं निकटमभवद् गच्छति दिने तथा श्राद्धास्तत्तत्पुरनगरतस्तस्य निकटे । समाजग्मुर्भक्त्या निजनिजपुरं नेतुमचिरादमुं विद्यावाचस्पतिमनुपमब्रह्मसदनम् ॥ ३२ ॥ सवर्द्ध मानं यत्पुरवरमनन्यार्थघटनात् स्वनाम स्वीचक्रे जगति ननु सौराष्ट्रविषये । पुरं तत्तद्वास्यप्रमितवणिजामाग्रहवशाज्जगामाऽसौ धर्मोन्नतिकृतिपरो नेमिविजयः ॥ ३३ ॥ तदीयप्रौढोक्त्या विविधनयसाम्राज्यभृतया सरस्वत्या साक्षादिव कलितर्मूल्ऽभिनवया । मुदं प्रापुः श्राद्धाः किमपि मनुजा लभ्यमसमं त्वमान्तो व्याख्यानालयविततमध्ये समुदिताः ॥ ३४ ॥ शासनसम्राड्-विशेषः ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146