Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ यः सिद्धान्तरहस्यबोधविकलोऽभूत् पायचन्द्राभिधो नव्यं मार्गमकल्पयज्जिनमतेऽगीतार्थतालिङ्गितः । तत्पुष्टिप्रवणः कदाग्रहपरोऽभूद् भ्रातृचन्द्राभिधः सङ्ग्रोत्क्रान्तजनानुरञ्जितपदो वामप्रवृत्तिः सताम् ॥ ५६ ॥ शास्त्रार्थाय तमाजुहाव मुनिराट् नेमिः स तस्मिन् पुरे तन्मिथ्यात्वविधूननं सुजनतामध्ये विधातुं कृती । विद्यादृष्टिबहिष्कृतः समयतः शास्त्रार्थमार्गातिगो लेख्यैरेव तु मुद्रितैः प्रलपितान् प्राकट्यमानीतवान् ॥ ५७ ॥ तत्राऽप्येनमसौ मुनिः सुकुशलः तैस्तैस्तु लेख्यैर्वरैः युक्तिव्रातसमन्वितैः समकरोद्दुः श्लोकभाक्त्वं जने । एवं धर्मविवृद्धये मुनिवरो नित्योद्यतोऽप्यन्वहं व्याख्यानं च ददन् न जात्वपि जहाँ स्वाध्यायमभ्यासयुक् ॥ ५८ ॥ तत्र स्तम्भनपार्श्वनाथप्रतिमा याऽलौकिकी विश्रुता तस्याः साङ्गविधेः प्रतिष्ठितिमसौ नेमिर्मुहूर्ते वरे । श्राद्धेनाऽमरचन्द्रसङ्ख्पतिना यां कारयामास तां साक्षाद् दर्शनतोऽप्यलौकिकविधां व्यावर्णितुं कः क्षमः ? ॥ ५९ ॥ तां द्रष्टुं बहवोऽमिलन् पुरवरे श्राद्धास्तदामन्त्रिताः श्रीमन्नेमिमुनीश्वरोक्तिविहितां साङ्गां शुभैकावहाम् । शांतिनात्रमभूत् प्रशंसिततरं त्वष्टाह्निकाद्युत्सवव्रातभ्राजितमङ्गलैकनिलयं सङ्ग्रामितानन्ददम् ॥ ६० ॥ यो हर्मनुजयको ब्युपाह्वविदितो गीर्वाणभाषाचणः ख्यातश्चाऽऽङ्गलपण्डितेषु सततं शास्त्रव्रजालोचकः । अज्ञानात् प्रकटीचकार किल सोऽप्येवं जिनस्याऽऽगमे मत्स्यादेरशनं सुसूत्रितमतो निर्दुष्टमेतन्ननु ॥ ६१ ॥ तरिमन्नाऽऽङ्गलविद्यया परिगते पाश्चात्यदेशोद्भवे ज्ञानं दर्शनतत्त्वगं कथमपि प्राप्तं स्वतोऽभ्यासतः । पाण्डित्यं परमं प्रकारनवकान् कुज्ञानदग्धान् जडानासाद्याऽऽदरणीयवाक्त्वमसमं मा बोधयेदित्यतः ॥ ६२ ॥ शासनसम्राड्-विशेष: Jain Education International ४९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146