Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ ताभ्यां सार्द्धमनन्ययोजितमनाः शास्त्रेषु लीनोऽभव छ्रीनेमिर्मुनिराडकुण्ठधिषणस्त्यक्तप्रमादः सदा । पूर्वाध्यापकमादिशद् दिनकर व्याकृत्यनन्योपमं छात्राध्यापनकर्मणा स्वनिकटे संयोजयन् पण्डितम् ॥ ४२ ॥ आनन्दाम्बुधिमप्यमन्दधिषणं मुक्तावलीमात्मसात् कर्तुं सोऽध्ययने दिदेश समयस्याऽऽलोचने चाऽन्वहम् । शिष्यं श्रीसुमतिं त्वपाठदयं चारित्रचूडामणिं व्याख्यानं प्रतिवासरं सुनियते काले ददौ चोज्ज्वलम् ॥ ४३ ॥ इत्थं सोऽब्धिशराचन्द्रप्रमितं (१९५४) संवत्सरं तत्पुरे चातुर्मास्यसुखप्रपूर्तिसुभगं निन्ये त्वतीतास्पदम् । नव्यं बाणशराचन्द्रप्रमिते (१९५५) संवत्सरे श्रेष्ठिनं कूत्वा सङ्घपतिं चचाल मुनिराट् सिद्धाचलं सङ्घयुक् ॥ ४४ ॥ सङ्कः सोऽतितरां बभौ च मुनिना प्रज्ञावताडलङ्कृतः तेनाऽऽनन्दयुजा तथा प्रमुदितेनेशेन विद्योतितः । यात्रालालसमानसैरप्रमितैर्वृद्धिं परां गाहितो मार्गायातपुरेषु मोदकमुखैर्वात्सल्यतोऽभूद् युतः ॥ ४५ ॥ आयातं निकषा पुरं मुनिवरं तं सङ्घविभ्राजितं श्राद्धास्तत्पुरवासिनः समुदिता आनचुरत्यादरात् । आमव्याखिलसङ्घमेव सपतिं स्वस्वप्रभूत्या मुहुत्सिल्यं विदधुः परस्परसमुत्कर्षस्ततः कोऽप्यभूत् ॥ ४६ ॥ यं यं ग्राममगादख्खण्डयशसा साकं मुनीशेन तत् सोऽनल्पवसुव्ययेन विधिना पत्या समुद्दीपितः । सर्वस्मिन् ननु तत्र कीर्तिरनघा धर्मप्रवृत्त्योज्वला जीर्णोद्धारमुखाग्र्यकृत्यनिचयारम्भाद् दिदीपे तदा ॥ ४७ ॥ साकं सोऽमरचन्द्रसङ्घपतिना तत्पुत्रपौत्रादियुक् सङ्घः सिद्धगिरिं जगाम मुनिना तेनातिभूमिं गतः । तत्राउनल्पवसुव्ययो न गणितः साधर्मिकाद्यर्चने तेनाऽकृत्रिमभक्तिभूषितहृदा सङ्घाधिपेनाऽभितः ॥ ४८ ॥ शासनसम्राड्-विशेषः ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146