Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मुनिजनगुणग्रामोत्कर्षानुमोदनतत्परो
प्रतिहतमतिस्तत्तत्साध्वादिकृत्यपरीक्षणे । सुकूतकरणे दक्षः सङ्घाग्रणीरमरोडप्यरं शमदमनिधेर्नेमभक्त स्तरामभवद् गुणैः ॥ ६३ ॥ मधुपुरवणिक् बालः श्रीमालवंशसमुद्गवः त्रिपुरनिधिकौ (१९४३) पौषे जन्मी प्रपूर्णनिशाकरे । सुनिकटमगानेमेर्दीक्षा ग्रहीतुमकल्मषः सरलहृदयस्तस्यां पुर्यां च सुन्दरसञ्जकः ॥ ६४ ॥ मुनिमणिरमुं बालं नेमिर्विभाव्य सुलक्षणं शुचिसितयमे दीक्षां दत्त्वा स्वशिष्यमथो व्यधात् । यदभिहितवान् तरिमन्नन्वर्थदर्शननाम तदुचितसमये भाव्यं न्वर्थं प्रतीत्य मुनिर्धवम् ॥ ६५ ॥ प्रथयति मुनौ चातुर्मास्ये सुयोगतपश्चयं प्रसरति वरे सङ्केऽन्योन्यं सुसख्यफलेऽनघे । अवधिनियते साधोः पूर्युन्मुखे समये स्थितेनियतिवशत: कञ्चिद् ग्रन्थिज्वर: पुरि चोद्गतः ॥ ६६ ॥ समयनिपुणौ तौ द्वौ गम्भीरनेमिमुनीश्वरौ मुनिपरिवृतौ वर्तजाख्यं पुरं किल जग्मतुः । अपि कुशलिनः सर्वे सान्निध्यमेत्य तयोर्द्वयोः चरणनिरतास्तस्थुस्तरिमन पुरे विगतामयाः ॥६७ ॥ चातुर्मास्ये व्यतीते वरसनिधिविधौ (१९६०) वत्सरे सम्प्रवृत्ते अव्याबाधाख्ययोगोद्वहनकृतिरतो नेमिनामा मुनीन्द्रः । श्रीगम्भीरेण साकं सुमति-सुखनिधि-प्रेमसम्मिश्रितोडगाउच्छ्राद्धैः सम्प्रार्थ्यमानः पुरि पुरि विहरन् वल्लभीसनपुर्याम् ॥ ६८ ॥
इति सप्तमः सर्गः ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146