Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ ॥ १० ॥ ॥ ११ ॥ ॥ १३ ॥ पूर्वोपार्जितभक्तिवैभववशात् पुण्यस्य पाकात् तथा, सत्संस्कारसुधाप्रसेक सहिता कर्मक्षयोत्पादिनी । वैराग्यस्य लता विवेक विहिता तत्स्वान्ततो निर्गता, दीक्षाया ग्रहणे नरोत्तमममुं शीघ्रं समुत्प्रेरयत् आकाशनगनन्देन्दुमिते (१९७०) संवत्सरे शुभे । सिते माघद्वितीयेऽह्नि दीक्षामापदसौ मुदा ज्योतिःशास्त्रार्णवो मान्यो, विजयोदयसूरिराट् । तद्गुरुस्थानमापन्नः, सर्वशास्त्रविशारदः नव्यदीक्षितचर्यस्य, नन्दनं विजयान्तिमम् । नामसंस्करणं जातं, नेमिसूरिप्रभावतः न्याय-व्याकृति - साहित्य-निगमागमपारगाम् । व्यापार्य शेमुषीं तीक्ष्णां ज्ञानाब्धि तीर्णवानसौ एतस्य लोकोत्तरवैभवाढ्यं, प्रज्ञाप्रकर्षं परमं विचार्य । गुरुर्गुरोरस्य व्यधान्मनीषामेनं तु पन्यासयितुं मुनीन्द्रम् ॥ १४ ॥ लोकानां हृदयङ्गमं च सरलं सच्छास्त्रसारोज्ज्वलं, सद्युक्त्यावलिमण्डितं शिवकरं गाम्भीर्यभावोदयम् । प्रज्ञावैभवमाकलय्य यमिनोऽस्याऽऽसीन्मतिः सूरीणां, पन्यासस्य पदे नियोक्तुमनघं योगीन्द्रराजं च तम् ॥ १५ ॥ वियद्दिग्गजभक्तीन्दुमिते (१९८०) विक्रमवत्सरे । पन्यासपदमारूढो, यमीन्द्रोऽयं महायशाः पन्यासेन्द्रवरोऽथ जैनजनतास्वान्ते प्रतिष्ठां परां वैदुष्पोत्तमवैभवेन च तथा भक्तेः समुद्रेकतः । सम्प्राप्येह मुमुक्षुवृन्दमखिलं सद्बोधपीयूषयुग्व्याख्यानेन सदा प्रहर्षपरमां सीमानमानाययत् गुणवसुनिधिपृथ्वीसम्मिते (१९८३) वैक्रमाब्दे, परमपुनितमासे माधवे शुक्लपक्षे । गणक वरवितीर्णे सन्मुहूर्ते दशम्यां, पदमयमधिरूढः सूरिसञ्ज्ञं समृद्धम् भास्वानेष न चण्डदीधितिरसौ, किं चन्द्रमाः सोऽम्बरे ?, ॥ १६ ॥ ॥ १८ ॥ किं शक्रः स सहस्रनेत्रमहितो भूमौ न सन्तिष्ठते । शासनसम्राड्-विशेषः Jain Education International ७३ For Private & Personal Use Only ॥ ९ ॥ ॥ १२ ॥ ॥ १७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146