Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
on प्रायतत । तावदेव पार्श्वमुपेत्य नमस्कृतं मया ।
- अये वत्स ! इयति सान्ध्यकाले उपावर्तसे ? अपि सर्वं कुशलम् ? - तात ! भवद्वचनं श्रोतुं कातरीभूता मे प्राणाः । षण्मासा व्यतीताः । न ते
वाणी मया श्रुता । केवलं स्मितकेनोत्तरमाशीर्वादं वा प्रयच्छसि । नाऽहं भवन्तं रामनामस्मरणारम्भात् प्राक् न चाऽप्यनन्तरं दृष्टवान् । ततोऽद्य सर्वमपि कार्यजातं हित्वा, भीष्मप्रतिज्ञां च कृत्वा समायातोऽस्मि । अद्य भवता सहैव भवदावासं गमिष्यामि ! मयोक्तम् ।
तदुपश्रुत्य भिक्षुकोऽसौ निर्भरं हसितुमारब्धवान् । तं तथा प्रहसन्तमवेक्ष्य सोत्कण्ठमहं पृष्टवान् - कस्मादेवं प्रहसति भवान् ?
- प्रहसामि यत् त्वमद्य मम गृहं गन्तुमिच्छसि । वत्स ! श्वापदस्येव न मम 18 किमपि गृहम् । यत्र कुत्राऽपि भूविवरमवाप्नोमि तत्रैव निर्भरं स्वपिमि । भगवत्या गङ्गायास्तटमेव मम गृहं जीवनयापनक्षेत्रं च । तत्र गत्वाऽपि किं करिष्यसि ? - भवदीयं भिक्षान्नपिटकं वहन् भवता सह वार्ता करिष्ये । - कियन्ति दिनानि यावत् ? - यावदत्र इलाहाबादनगरे स्थितोऽस्मि । यावच्च भवान् जीवति ! - वत्स ! मैवम् । किमिदं भणसि ? वहतो नीरस्य रममाणस्य योगिनो वा न कोऽपि निश्चितो मार्गः, न काऽपि नियता दिशा । लालि नवयुवा, . अहमस्मि वृद्धः । किं नु साम्यमावयोरवस्थयोः ? चिरञ्जीव शतञ्जीव इत्येव कामयेऽहम् । वत्स ! यन्निमित्तमागतोऽसि तदेव पूरय । शिक्षामवाप्य वृत्ति चोपलभ्य
सुखय स्वपितरौ कुटुम्बिनश्च । गच्छेदानीम् । सोऽवदत् ! -- तात ! नाऽहमद्य भवन्तं त्यक्ष्यामि । भवता सहैव गङ्गातटं यावत् चलिष्यामि ।
इति कथयित्वैवाऽहमन्धभिक्षुकस्य वंशयष्टिकां तद्धस्ते दत्त्वा, तत्समुद्गकं च । 8 वामस्मकन्धेनाऽवलम्ब्य तेन सह प्रस्थितः । चिरपरिचिते मार्गेऽसौ तथा निर्भयमग्रेऽसरद् 8 ॐ यथा दृष्टिसम्पन्नः स्यात् । अर्धहोरानन्तरमेव तेन साकमहं गङ्गापुलिनं यावदागतवान् । 8 स खलु मां दारागञ्जोपनगरसमीपस्थे सघनलतावृक्षनिचिते कस्मिंश्चित् कुटीरे समानयत् ।
११२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146