Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ अभावे कथं भक्षणीयः शाकः ? अद्याऽऽत्मविषयेऽन्धभिक्षुकेण सदयं पृष्टः सन् तत्सर्वं स्मृतवान् । हन्त ! साऽकिञ्चना सत्यपि मत्सर्वस्वभूता जननी करालकालेन प्रसह्य लुण्ठिता । द्वादशवर्षदेशीय एवाऽऽसं यदा ममाऽम्बा दुर्निवारप्लेगाख्यसङ्क्रामकरोगेणाऽपहृता । तत एवैकलोऽहं जात: । केषाञ्चित् सानुकम्पमहानुभावानां साहाय्येन, कासाञ्चिच्चाऽन्नपूर्णानां जननीनां वात्सल्येन, मृत्योर्वारितः सन् द्वादशकक्षामुत्तीर्णवानहम् । तत्सर्वं मया यथास्मृति तातपादाय निवेदितम् । कथान्ते च स्वबालमित्रस्याऽन्त्यजकुलोत्पन्नस्य श्रीपालस्याऽपि कृपावृत्तं वर्णितं मया । ममाऽऽख्यानमाकण्र्यैव भिक्षुकोऽसौ स्फुटितहृदयः सन् गाढगाढं रोदितुं प्रवृत्तः । किंकर्तव्यविमूढोऽहं जातः । किमपराद्धं मयेति ममाऽप्यज्ञेयमेवाऽऽसीत् । तात ! कथं रोदिति भवान् ? ससाध्वसं पृष्टवानहम् । - - Jain Education International न किमपि न किमपि वत्स ! अश्रूणि प्रोञ्छन्या मार्जयन् सोऽवदत् । वत्स महेश्वर ! अतीव करुणा ते जीवनकथा । बहु दुःखं सोढं त्वया ! हे राम ! हे प्रभो ! किमेवं शातयसि निर्दोषान् ? तात ! मर्मनिकृन्तनीं मम व्यथां भवानिदानीमपि न जानाति । तामपि भवते निवेदयिष्ये । निर्भयमवदमहम् । काऽसौ वत्स ? सविस्मयमन्धभिक्षुः प्रावदत् । तात ! ग्रामे एतादृशोऽपि लोकापवादो मद्विषये परिव्याप्त आसाद्यत् पितर्युपरते सति, महता विलम्बेनाऽहं मातृगर्भात् समुत्पन्नः । एवंवादिनां जाल्मानां किमुद्देश्यं किं वा विवक्षितमासीदिति भवानपि सम्यक्तया वेत्ति । परन्तु तथ्यमिदं न केनाऽपि प्रत्यक्षमभिहितं न चाऽपि मया प्रत्यक्षं श्रुतम् । तथाऽपि सर्वमिदं श्रुत्वा जाबालायां सत्यवत इव ममाऽप्यास्था जन्मदात्र्यां दृढीभूता । साधु साधु ! चिरञ्जीव वत्स ! इत्यसकृद् ब्रुवाणोऽन्धभिक्षुर्बाहू प्रसार्य मामुत्सङ्गे समाकुञ्च्य बहुश: प्रचुम्बितबान् । चिरं यावन्न कोऽपि भूयोऽप्याननमुद्घाटितवान् । मामकीं व्यथाकथां निशम्य स भिक्षुवरस्तु करतलद्वयं ललाटस्थले विन्यस्य शान्तशान्तोऽतिष्ठत् । तावदेव मया भणितम् - मन्येऽवसादितो मया भवान् । तत् क्षन्तव्योऽहमस्मि । ११४ For Private & Personal Use Only ::::: ******६:४२:००:०४:० www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146