Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वचनसिद्धिः
__मुनिधर्मकीर्तिविजय: a) यो महानस्ति स न महान् भवितुं प्रयतते, यश्च प्रयतते स न कदाऽपि महान् भवति । अद्य जनाः प्रसिद्ध्यर्थमितस्ततोऽटाट्यन्ते, तदर्थं च विविधान् प्रयोगानपि कुर्वन्ति । तेष्वेकः प्रयोगोऽस्ति चमत्कारः । जनाः चमत्कृतिरागिणः सन्ति । “यत्र ) चमत्कारस्तत्र नमस्कारः" इति जनश्रुतिमनुसृत्य 'चमत्कृतिः' इति नाममात्रमपि निशम्याऽद्य बुद्धिमन्तः पण्डिताः संस्कारिणः श्रेष्ठिनश्चाऽपि सनेत्रनिमीलनमुन्मत्ता इव धावन्ति । अद्य केषाञ्चिज्जनानां हस्तात् कुङ्कम क्षरति, मन्दिरादिष्वमृतस्रवणं भवति, केषुचित् स्थानेषु रक्षणार्थं सर्पराज आगच्छति, केषाञ्चिज्जनानां देहेषु माणिभद्र-पद्मावती-कालिका-अम्बिका- इति देवदेव्यः प्रविशन्ति । अहो ! समाजे किं किं न प्रचलति ! चमत्कारस्य व्याजेन बहवो मायाविन: पापिनश्च जना मुग्धजनान् वञ्चयन्ति, स्वमायापाशे च बध्नन्ति । अत्र सत्यं कियदस्ति, इति तु चिन्तनीयमस्ति।
यः सात्त्विकः सज्जनः सरलः सत्यवादी चाऽस्ति स न कदाऽप्येवं करोति । एतादृशगुणवान् तु यद् यद् वदति तदवश्यंतया फलति, कार्यं चाऽपि सिद्ध्यत्येव । तथाऽपि सज्जना गुणिजनाश्च तं चमत्कृतिरूपेण पर्णयन्ति, न च स्वभक्तद्वारेणाऽपि प्रसिद्धयन्ति ।
__ अस्माकं गुरुदेवः पूज्यपाद-शासनसम्राटश्रीनेमिसूरीश्वरमहाराज एतादृशः सात्त्विकः सरलः सत्यभाषी चाऽऽसीत् । स मनोवाक्काययोगेन निर्मल आसीत् । स सदैव प्रसिद्धितो मायाप्रपञ्चतोऽसत्याचरणाच्च दूरमेव वसति स्म । एवं तस्य चित्तस्य विशुद्धिवशात् स यद् वदति स्म तत् सफलीभवति स्मैव । अतः स वचनसिद्धो महापुरुष आसीत् । तस्य पूज्यपादस्य जीवने चमत्काररूपेण कथ्यमाना बहवः प्रसङ्गाः सञ्जाताः । तथाऽपि न कदाचिदपि स्वयमन्येन वा चमत्कारस्य व्याजेन प्रसिद्धिमवाप्तुं प्रयतवान् । तस्य जीवने घटित एकः प्रसङ्गोऽत्र लिख्यते मया।
-
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146