Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ ) X ५ आइन्स्टाइन उक्तवान् - 'अरे ! मैवं चिन्तयतु । इदमेव विशिष्टं महत्त्वपूर्ण चाऽपि । अपि स्मरति भवान् यद् विद्यालये गणितं कथं शिक्ष्यते ? प्रथमं तावदकानां परिचयो दीयते । अथाऽङ्कानां परिचयदानानन्तरमेव यदि बहुलानामङ्कानां गुणनं विभजनं वा शिक्षयितुमारभेत तदा किं भवान् तत कर्तुं शक्नुयात् ?' "नैव, किल ! " 'आम् सत्यम् !' आइन्स्टाइनमहाशयो विजयीव मुद्रां कृतवान् - 'सत्यमेवैतद् यद् भवान् तथा कर्तुं नैवाऽशक्ष्यत । अपि च तदर्थं दुःखमपि भवतः स्यादेव । गणितविषये भवत उत्साहोऽपि मन्दोऽभविष्यत् । परिणामतः शिक्षकस्यैतादृश्या लघ्व्या अपि क्षतेः कारणादाजीवनं भवान् गणितस्य 5) सौन्दर्यमानन्दं वा नैव प्राप्स्यत् ।' धूमवर्तिका तस्य पुनस्तरङ्गिता जाता - 'किन्तु, गणितशिक्षणस्य प्रथम एव दिवसे न कोऽपि शिक्षक एतादृशं मूर्खत्वमाचरेदपि । प्रथमं स सामान्यबोधं दद्यात् । अङ्कानां सुकरं गुणनं विभजनं वा स प्रथमं शिक्षेत । पश्चाच्च शनैः शनैः स कठिनं गुणनादिकं शिक्षेत । सङ्गीतविषयेऽप्येषैव रीतिः' - आइन्स्टाइनमहोदयो बिंगक्रोस्बीमहाशयस्य ध्वनिमुद्रिकां गृहीतवान् – 'एतन्मधुरमपि सुबोध गीतं सामान्यगुणनविभजनतुल्यमस्ति । तत्तु भवता सम्यग् ज्ञातम् । अथो भवानतोऽपि किञ्चित् कठिनं सङ्गीतमवबोद्भुमर्हति ।' स ह्यन्यां ध्वनिमुद्रिकां मृगयित्वा वादितवान् । 'ध ट्रम्पेटर' इति गायतो जोह्नमेक्कोरमेकस्य मधुरो ध्वनिः सर्वत्र प्रसृतः । पञ्चषनिमेषानन्तरं स गीतं स्थगितवान् - 'अथ भवानस्याऽनुगानं करिष्यति, सत्यम् ?' अत्यन्तं जागरूकतया स्वयमपि चाऽहमाश्चर्यं प्राप्नुयां तावताऽवधानेनाऽहं तस्य गानं कृतवान् । आइन्स्टाइनमहोदयो मां निरीक्षमाण आसीत् । तदा हि तस्य वदने यादृशो भावः समुद्भूतस्तादृशं भावमहं जीवने तत्पूर्वमेकश एव दृष्टवानासम् : विद्यालयस्याऽन्तिमे दिने यदाऽहं वक्तव्यं कृतवान् तदा मम पितुर्वदने तादृशो भावः समुद्गत आसीत् । _ 'सुन्दरम् !' मम गानानन्तरम् आइन्स्टाइनमहाशय उक्तवान् 'अद्भुतम् । अथ चेदम्-' अमा १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146