Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एकदा केनचित् कार्येण राजमार्गानिःसृतस्य तस्य पादः शिलाखण्डेनैकेन में पथि पतितेन घट्टितो जातः । तीव्रवेदनया पीडितः स तत्रैवोपविष्टः । किञ्चिद्वेलानन्तरं
दरोपशान्तवेदनः स चिन्तितवान् यद् 'अयं शिलाखण्डो यद्यत्रैव पतितः स्यात् तर्हि बहूनां जनानां सङ्घट्टनं भविष्यति पीडाव्रणादिकं चाऽपि भविष्यन्ति । अत एनमित उत्थाप्याऽन्यत्र स्थापयेयं येन कस्यचिदपि बाधा न भवेत् ।'
ततो यावत् स तं शिलाखण्डमुन्नीतवान् तावता तदधः सुवर्णमुद्राभिः पूरित एकस्ताम्रघटस्तत्दृष्टिपथमायातः । तं घटं दृष्ट्वाऽनेन चिन्तितं यत्, 'केनाऽपि स्वीयं धनमत्र निधिरूपेण गोपितमस्ति तत्प्रत्यभिज्ञार्थं च सङ्केतोऽपि कृतोऽस्तीति ज्ञायते, अतो न मयाऽयं परकीयो निधिग्रहीतव्यः, अत्रैवाऽयं तिष्ठतु नाम ।' एवं विचार्य स ततो निर्गत्य गृहं प्राप्तः ।
रात्रौ वेदनार्ते पादे औषधं लेपयन् स स्वपत्नी तत्सर्वं सुवर्णमुद्रापूरितघटादिवृत्तं कथितवान् । अथ तद् वृत्तं तदैव तस्य गृहे चौर्यार्थमागतश्चौरः कश्चिच्छृतवान् । 'अहो ! विनाऽऽयासेनैव यद्येतावद् धनं प्राप्येत तर्हि कः क्षात्रादिपरिश्रमं वा कुर्यात् ?' इति चिन्तयन् स चौरस्तेन निर्दिष्टं स्थानं गत्वा झटित्येव तं शिलाखण्डमपनीतवान् । ततो लघुदीपसाहाय्येन यावत् तदन्तः पश्यति तावत् तत्र वृश्चिकैः पूर्णो घटस्तेन दृष्टः । तदा क्रोधेन, 'हुम्-इयती वञ्चना ! इदमिदानीमेव तस्य वञ्चनायाः फलं दर्शयामि' इत्यादि चिन्तयन्नसौ तं घटं गृहीत्वा तस्य जनस्य गृहं प्राप्तो, गृहोपर्यारुह्य पटलं चाऽपसार्य गृहमध्ये एव तं घटं 'सर्वे वृश्चिका एनं दशन्तु' इति बुद्ध्याऽधोमुखीकृतवान् । तावता खणणण--- इति ध्वनि कुर्वत्यः सर्वा अपि सुवर्णमुद्रास्तस्य जनस्योपर्येव पतिता।
____एतद् दृष्ट्वाऽतीव हृष्टः स कथितवान् यद् 'यदा भाग्यं फलति तदा छदिषं पाटयित्वाऽपि ददाती'ति ।
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146