Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 98
________________ शिक्षणशैली विशेषतः सफलीभूता । वयं सर्वेऽपि सानन्दं सगौरवं च स्वकीयानां पुत्रादीनां सत्संस्काराणां विनाशकं पाश्चात्यशिक्षणं स्वीकुर्मः । भोः ! किमेतत् शिक्षणं मान्यमस्ति ? एतेन शिक्षणेन का का हानिर्भवतीति जानासि त्वम् ? - बालकस्य शिरसि पठनस्यैतादृशो भार आरोपितो येन बालकैः स्वकीया नैसर्गिकी क्रीडैव विस्मृता । कौटुम्बिकजनैर्मेलनं सम्भाषणं धर्मचर्चा चैवं देवपूजनं गुरुपूजनं चेति सर्वमपि विस्मृतम् । एतेन बालका: शारीरिकदृष्ट्याऽपि दुर्बला जातास्तथा सत्संस्कारेभ्यो दूरीभूताः । - शालायाम् 'ईशुख्रिस्तस्य प्रार्थनं नमनं चाऽवश्यंतया करणीयम् । तस्यैव चिह्नमप्यङ्गीकरणीयमस्ति । न तु स्वकीयानां श्रद्धेयभगवतां नमनं स्तुति वा कर्तुं शक्ताः केऽपि जनाः । एवं श्रद्धानुरूपं तिलकं रक्षादवरकं रक्षायन्त्रं चाऽपि धारयितुं न शक्यन्ते । एतत्सर्वं त्वन्धश्रद्धायाः सूचकमित्युक्त्वाऽस्माकं महावीर-कृष्णराम-हनुमत्-शम्भ्वादीनां देवानामवमाननं कुर्वन्ति ते शिक्षकाः । एवं रीत्या स्वेष्टदेवताभ्यः स्वधर्मश्रद्धातश्च विमुखान् कुर्वन्ति । प्रभूणां पूजनं, तेषां भक्तिकरणे धनव्ययः, तपश्चरणमिति सर्वं निरर्थकम् । पीडितजनानां सेवा, तेभ्यश्च साहाय्यं करणीयम्, तदेव सत्यं सफलं च तथा वस्तुतो धर्मोऽपि तदेवेति वदन्ति ते शिक्षकाः । एवं शिक्षणस्य व्याजेनैते पाश्चात्या अस्माकं भगवतामुपर्यश्रद्धामरुचि चोत्पादयन्ति, तथाऽऽर्यसंस्कारेभ्यो विमुखान् कुर्वन्ति । एवं सत्यप्यस्माभिराङ्ग्लभाषाया एतादृश आदरः कृतो येनाऽद्य भारतदेशस्य सर्वेष्वपि राज्येष्वा ङ्ग्लभाषायाः प्रभुत्वं वर्तते । अन्यराज्येषु त्वेतां भाषां विना सामान्यव्यवहारकरणेऽपि बाधाऽनुभूयते खलु । आङ्ग्लभाषां प्रत्यस्माकमेतादृशासक्तिवशादस्माभिरस्माकं संस्कारपोषणकाः संस्कृतभाषाया नितरामुपेक्षा कृता । अद्य कः संस्कृतं जानाति ? कस्य तां प्रत्यभिरुचिविद्यते ? को वा तत्पठनार्थं तथा तस्योत्थानस्य कृते प्रयत्नमपि करोति ? | बहवो जनास्तु तादृशाः सन्ति, येषां मनसि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146