Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
DBAIKOTAKOMKOLKANOKारसमज IURETIREMEEmwwwwwwwwwsNRNATI
परमगुर्वष्टकम् ॥
विजयशीलचन्द्रसूरिः
SHAI जिनेन्द्रतीर्थाम्बरतिग्मरश्मये, प्रणाशिताशेषकुदोषराशये ।
| दिगन्तसंस्थापितशुद्धकीर्तये, नमो नमः श्रीगुरुनेमिसूरये ॥ १ ॥ कदम्बपर्वतादिजैनजीर्णतीर्थसंहतिः, समुद्धता हि येन शासनप्रभावना कृता । अगण्यसद्गुणाञ्चितः सदा प्रशान्तमानसः, स नेमिसूरिसद्गुरुः शिवङ्करोऽस्तु नः सना ॥ २ ॥
यत्पवित्रमुखपद्मदर्शनं, सर्वदोदयकरं सुखाकरम् ।
भव्यसत्त्वहृदयैकनन्दनं, नौमि नेमिमुनिपं तमादरात् ॥ ३ ॥ नैजक्रमाब्जरजसाऽऽवनभव्यजीवान्,
पोपोति भक्तियुतचित्तवतः समस्तान् । यः कृष्टिसृष्टिमुकुट: प्रकटप्रभावः श्रीनेमिसूरिवरराट् शिवदः स भूयात् ॥ ४ ॥
रागद्विवन्तारं, स्फारप्रशं शान्तम् ।
श्रीनेमि सूरीन्द्र, वन्देऽहं सद्भक्त्या ॥ ५ ॥ विषयजिह्मगविष्णुरथं गुरुं, नृपतिसंहतिसेवितपयुगम् । असुमतां भववार्द्धिनिमज्जतां, प्रवहणोपमनेमिमुनिं भजे ॥ ६ ॥
एनोडनोकहदहनं, विश्वश्रेयं निरस्तकोपरिपुम् ।
दचिलगोत्रभिदं, वन्देऽहं नेमिसूरिगुरुम् ॥ ७ ॥ समस्तस्वस्तिपरत्याय, विश्वविश्वोपकारिणे । मोहान्धकारसूर्याय, नमः श्रीनेमिसूरये ॥ ८ ॥
भावतस्तव नवं भविको य, एकदाऽपि कुरुते लभते सः ।
नेमिसूरिवरसद्गुरुराज ! भूरिभाग्ययुतशर्मसमृद्धिम् ॥ ९ ॥ * विद्यार्थित्वे विहितेयं रचना ॥
शासनसम्राड्-विशेषः
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146