SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ DBAIKOTAKOMKOLKANOKारसमज IURETIREMEEmwwwwwwwwwsNRNATI परमगुर्वष्टकम् ॥ विजयशीलचन्द्रसूरिः SHAI जिनेन्द्रतीर्थाम्बरतिग्मरश्मये, प्रणाशिताशेषकुदोषराशये । | दिगन्तसंस्थापितशुद्धकीर्तये, नमो नमः श्रीगुरुनेमिसूरये ॥ १ ॥ कदम्बपर्वतादिजैनजीर्णतीर्थसंहतिः, समुद्धता हि येन शासनप्रभावना कृता । अगण्यसद्गुणाञ्चितः सदा प्रशान्तमानसः, स नेमिसूरिसद्गुरुः शिवङ्करोऽस्तु नः सना ॥ २ ॥ यत्पवित्रमुखपद्मदर्शनं, सर्वदोदयकरं सुखाकरम् । भव्यसत्त्वहृदयैकनन्दनं, नौमि नेमिमुनिपं तमादरात् ॥ ३ ॥ नैजक्रमाब्जरजसाऽऽवनभव्यजीवान्, पोपोति भक्तियुतचित्तवतः समस्तान् । यः कृष्टिसृष्टिमुकुट: प्रकटप्रभावः श्रीनेमिसूरिवरराट् शिवदः स भूयात् ॥ ४ ॥ रागद्विवन्तारं, स्फारप्रशं शान्तम् । श्रीनेमि सूरीन्द्र, वन्देऽहं सद्भक्त्या ॥ ५ ॥ विषयजिह्मगविष्णुरथं गुरुं, नृपतिसंहतिसेवितपयुगम् । असुमतां भववार्द्धिनिमज्जतां, प्रवहणोपमनेमिमुनिं भजे ॥ ६ ॥ एनोडनोकहदहनं, विश्वश्रेयं निरस्तकोपरिपुम् । दचिलगोत्रभिदं, वन्देऽहं नेमिसूरिगुरुम् ॥ ७ ॥ समस्तस्वस्तिपरत्याय, विश्वविश्वोपकारिणे । मोहान्धकारसूर्याय, नमः श्रीनेमिसूरये ॥ ८ ॥ भावतस्तव नवं भविको य, एकदाऽपि कुरुते लभते सः । नेमिसूरिवरसद्गुरुराज ! भूरिभाग्ययुतशर्मसमृद्धिम् ॥ ९ ॥ * विद्यार्थित्वे विहितेयं रचना ॥ शासनसम्राड्-विशेषः ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy