________________
DBAIKOTAKOMKOLKANOKारसमज IURETIREMEEmwwwwwwwwwsNRNATI
परमगुर्वष्टकम् ॥
विजयशीलचन्द्रसूरिः
SHAI जिनेन्द्रतीर्थाम्बरतिग्मरश्मये, प्रणाशिताशेषकुदोषराशये ।
| दिगन्तसंस्थापितशुद्धकीर्तये, नमो नमः श्रीगुरुनेमिसूरये ॥ १ ॥ कदम्बपर्वतादिजैनजीर्णतीर्थसंहतिः, समुद्धता हि येन शासनप्रभावना कृता । अगण्यसद्गुणाञ्चितः सदा प्रशान्तमानसः, स नेमिसूरिसद्गुरुः शिवङ्करोऽस्तु नः सना ॥ २ ॥
यत्पवित्रमुखपद्मदर्शनं, सर्वदोदयकरं सुखाकरम् ।
भव्यसत्त्वहृदयैकनन्दनं, नौमि नेमिमुनिपं तमादरात् ॥ ३ ॥ नैजक्रमाब्जरजसाऽऽवनभव्यजीवान्,
पोपोति भक्तियुतचित्तवतः समस्तान् । यः कृष्टिसृष्टिमुकुट: प्रकटप्रभावः श्रीनेमिसूरिवरराट् शिवदः स भूयात् ॥ ४ ॥
रागद्विवन्तारं, स्फारप्रशं शान्तम् ।
श्रीनेमि सूरीन्द्र, वन्देऽहं सद्भक्त्या ॥ ५ ॥ विषयजिह्मगविष्णुरथं गुरुं, नृपतिसंहतिसेवितपयुगम् । असुमतां भववार्द्धिनिमज्जतां, प्रवहणोपमनेमिमुनिं भजे ॥ ६ ॥
एनोडनोकहदहनं, विश्वश्रेयं निरस्तकोपरिपुम् ।
दचिलगोत्रभिदं, वन्देऽहं नेमिसूरिगुरुम् ॥ ७ ॥ समस्तस्वस्तिपरत्याय, विश्वविश्वोपकारिणे । मोहान्धकारसूर्याय, नमः श्रीनेमिसूरये ॥ ८ ॥
भावतस्तव नवं भविको य, एकदाऽपि कुरुते लभते सः ।
नेमिसूरिवरसद्गुरुराज ! भूरिभाग्ययुतशर्मसमृद्धिम् ॥ ९ ॥ * विद्यार्थित्वे विहितेयं रचना ॥
शासनसम्राड्-विशेषः
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org