SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ धन्यं बाणोऽर्णवाँऽहऽजमितमिदमहो ! वर्षमुद्दीप्तहर्ष ज्येष्ठे शुक्ला तथा सत्तिथिरपि जयिनी सप्तमी धन्यधन्या । यत्राऽऽत्ता जैनदीक्षा गुरुकरकमलैर्नेमचन्द्रेण यूना गच्छेशः सैष जातस्तदनु बुधनुतो नेमिसरिर्गुरुमे ॥ ६ ॥ येषां दर्शनतः खलु स्मृतिपथं गच्छन्ति पुण्यात्मनां साधूनां शुचिसंयमोर्जिततनूनां नामधेयान्यहो ! । तेषां श्रीमुनिवृद्धिचन्द्रसुगुरूणां पावने पद्युगे दीक्षां यः समुपाददे स जयतु श्रीनेमिसूरिर्गुरुः ॥ ७ ॥ सूरि: सोऽवतु मां भवाद् भयहरं तं संश्रये सर्वदा तेन स्यान्मम मङ्गलं मम नमस्तस्मै तथा स्तान्मुदा । मोहो नश्यतु मे ततो गुणगणो मय्यस्य सङ्क्रामतु तस्मिन् गच्छतु नेमिसूरिसुगुरौ सङ्घस्य भावाञ्जलिः ॥ ८ ॥ प्रियप्राया वृत्तिविनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ।। ६६ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy