________________
धन्यं बाणोऽर्णवाँऽहऽजमितमिदमहो ! वर्षमुद्दीप्तहर्ष ज्येष्ठे शुक्ला तथा सत्तिथिरपि जयिनी सप्तमी धन्यधन्या । यत्राऽऽत्ता जैनदीक्षा गुरुकरकमलैर्नेमचन्द्रेण यूना गच्छेशः सैष जातस्तदनु बुधनुतो नेमिसरिर्गुरुमे ॥ ६ ॥ येषां दर्शनतः खलु स्मृतिपथं गच्छन्ति पुण्यात्मनां साधूनां शुचिसंयमोर्जिततनूनां नामधेयान्यहो ! । तेषां श्रीमुनिवृद्धिचन्द्रसुगुरूणां पावने पद्युगे दीक्षां यः समुपाददे स जयतु श्रीनेमिसूरिर्गुरुः ॥ ७ ॥ सूरि: सोऽवतु मां भवाद् भयहरं तं संश्रये सर्वदा तेन स्यान्मम मङ्गलं मम नमस्तस्मै तथा स्तान्मुदा । मोहो नश्यतु मे ततो गुणगणो मय्यस्य सङ्क्रामतु तस्मिन् गच्छतु नेमिसूरिसुगुरौ सङ्घस्य भावाञ्जलिः ॥ ८ ॥
प्रियप्राया वृत्तिविनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ।।
६६
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org