________________
-
गुरुस्तुत्यष्टकम्
विजयशीलचन्द्रसूरिः
HIAN
दीवालीकुक्षिरनं सकलकुवलयोल्लासिदीपोपमानं लक्ष्मीचन्द्रान्वयोत्थं तिमिरभरहरं तेजसां नव्यपुञ्जम् । आत्तश्रीवृद्धिचन्द्राभिधगुरुचरणद्वन्द्वनिर्द्वन्द्वसेवं वन्दे श्रीनेमिसूरि सकलतपगणे धुर्यमाचार्यवर्यम् ॥ १ ॥ आचार्याः सन्ति नैके निजकसमुदये धुर्यतां प्राप्तवन्तो गच्छेशत्वं तु गच्छायतिकुशलकर केवलं नेमिसूरौ । तिग्मज्वालाः प्रभूता धरणिपरिसरे पावकाः सन्ति किन्तु भूलोकं पूर्णमेतं निजशुचिकिरणैर्भासयन भातुरेव ॥ २ ॥ गच्छे श्रीमतपाख्ये चरमजिनपतेः शासने मुख्यगच्छे मुख्या संविग्नशाखा शतकयुगलतः साऽस्ति सूरीशशून्या । कृत्वा योगक्रियां यः सुविहितमुनिराड् आद्य आचार्यताभाक् सञ्जातः सोऽद्य तत्र प्रवरमुनिपतिर्वर्धतां नेमिसूरिः ॥ ३ ॥ संवद् वेदाऽईलोकान्तिक विधुप्रमितो वत्सर: सोऽस्ति धन्यो धन्या सा सत्तिथिश्च प्रकटवफला पञ्चमी ज्येष्ठशुक्ला । यत्राऽऽचार्यत्वराज्ये विजयितपगणे प्राप मूर्धाभिषेकं गीतार्थोः सोऽस्तु सिद्धयै सुविहितप्रथमो नेमिसूरिः सदा मे ॥ ४ ॥ यः पूज्यः सङ्गमुख्यैर्निखिलमुनिजनो मन्यते यं मुनीशं येन स्यात् तीर्थशोभा ददति सुकृतिनः स्वस्तिवादं च यस्मै । यस्मात् कामः प्रणष्टः प्रतपति नितरां यस्य सद्ब्रह्मतेजो। यस्मिन्नाप्ते शरण्ये शरणमहमितस्तं स्तुचे नेमिसूरिम् ॥ ५ ॥
-
शासनसम्राड्-विशेषः
६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org