________________
आपत्रेतरतेतमानममताडमायाऽनतज्ञावलेउतान्ते मास्य ! तैमोह ! मोहदलनाडसाराद् भवाद् रक्ष माम् । धीराडकोप ! कुतीर्थिकौशिकगणप॑द्योतन ! श्रीभित् सिन्धो ! शान्तरसस्य विस्तृतमते ! श्रीनेमिसूरे गुरो ! ॥ ८ ॥
५६. आपद्भ्यस्त्रायते इति आपत्रस्तत्सम्बोधने । ५७. गतराग ! । ५८. गते मानममते यस्य तत्सम्बोधने । ५९. अमाय ! । ६०. आसमन्तान्नता ज्ञानां पण्डितानामावलिः पङ्क्तिर्यस्य तत्सम्बोधने । ६१. अग्लाने धर्मकार्येष्वित्यर्थः । ६२. चन्द्रमुख ! । ६३. अज्ञानभित् ! । ६४. सूर्य ! । ६५. कन्दर्पभित् ! ।
६४
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org