SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ नेती ! येते ! सूरत ! पोतरुप ! भवे समुद्रेऽकदै ! काय तौर ! । पातोडेरते सूर तैपोऽसरूपेभवेसमुद्रेकद ! कायतार ! ॥५॥ गोत्रिकाबन्धः ।। अपारे संसारहितदै ! विर्भयाडमान ! विदितागौडनीते ! तापाऽवनिपत ! नतोदार ! सुँगुरो ! ।। अपारे संसारेऽहितैद ! विर्भयामान ! विदितागमाऽनीतेतापाव निपतनतोडदार ! सुंगुरो ! ॥६॥ यमकम् ॥ कुनयकाननदलनदारुणकरटिनामयवर्जिताअवमै विदारण ! विभयकारण ! करणकुअरकेसरिन् ! । भुवनभूषण ! दलितदूषण ! मदनमारण ! हे मुने ! प्रमितभाषण ! समव तारक ! चरणसुन्दर ! संसृतेः ॥ ७ ॥ हरिगीतम् ॥ २१. स्वामिन् ! । २२. मुने ! प्रकरणाद्धे गुरो ! । २३. दयालो ! । २४. प्रवहणसमान! ।' २५. अकं दुःखं वा पापं द्यतीत्यकदस्तत्सम्बोधने । २६. सुखाय भवेत्यर्थः । २७. तया , ज्ञानलक्ष्म्या राजते इति तारस्तत्सम्बोधने । २८. हे रक्षक ! षड्जीवनिकायानामित्यर्थः । २९.५ न विद्यते रती रागो यस्य तत्सम्बोधने । ३०. हे पण्डित !। ३१. तपोभिरसमान ! । ३२. ईर्लक्ष्मीस्तस्या भवः स ईभवः कामदेवः, तस्य ई: शोभा तस्या यः समुद्रेकोऽतिरेकस्तं द्यति खण्डयतीति ईभवेसमुद्रेकदस्तत्सम्बोधने । ३२. कायेन शरीरेण तार उज्ज्वलस्तत्सम्बोधने कायतार !। ३३. विगतारे ! । ३४. त्यक्तसंसार ! । ३५. वाञ्छितद !। ३६. कान्त्याऽप्रमाण!। ३७. विशेषेण दितं खण्डितं अगमं अज्ञानं येन तत्सम्बोधने । ३८. न विद्यते ईतिररिष्टं यस्य तत्सम्बोधने । ३९. ज्ञानादिलक्ष्मीं पातीति तापस्तत्सम्बोधने । ४०. अवनौ पतति गच्छतीत्यवनिपतस्तत्सम्बोधने वाहनरहितेत्यर्थः । ४१. नता उदारा महाशयाः पुरुषा यस्य तत्सम्बोधने । ४२. अतिशयेन जिनोक्ततत्त्वानि गृणातीति सुगुरुस्तत्सम्बोधने । ४३. अशुभनाशिन्!। ४४. विगतभय ! । ४५. मानरहित ! । ४६. ज्ञातसिद्धान्त ! । ४७. अप्राप्तकामताप ! । ४८. रक्ष । ४९. पतनात् । ५०. स्त्रीरहित !। ५१. शोभनश्चासौ गुरुश्च सुगुरुस्तत्सम्बोधने प्रकरणान्नेमिसूरिगुरो ! अपारे संसारे निपतनतो रक्षेत्यर्थः । ५२. हस्तिन् ! । ५३. कष्टम् । ५४. संरक्ष । ५५. संसारात् । 0) * गोमूत्रिकाबन्धः । न द का TEE ते स لي | في ETE का शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy