________________
।
॥ श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् ॥
विजयनेमिसूरीश्वरशिष्यः
पं.श्रीप्रतापविजयः शमंदोडकमदः पातात् पूर्णं रञ्जितसंहतिः । यमदोऽकप्रदः पातात् तूर्णं भजितसंसृतिः ॥ १ ॥ * गोमूत्रिकाबन्धः ॥ सूरीशोऽतर्नुमातङ्गपारीन्द्रोऽसमशान्तिदः । पूज्यो द्यादन्यसिद्धान्तध्वान्तध्वान्तहरोऽसुखम् ॥ २ ॥ प्रोत्तप्तकाञ्चननिभप्रतिभासमानं नेमि गुरुं गुणगुरुं प्रतिभा समानम् । सद्योगयोगललितं कलिकल्कनाशं वन्देऽहमिन्दुवदनं परिपूरिताशम् ॥ ३ ॥ नमामि नेमिनामानं मींनोनं माननं मुनिम् । नुन्नैनौमममामोनमुमामेनमितुन्नमम् ॥ ४ ॥ व्यक्षरः ॥ १. शमं शान्तिं ददातीति शमदः । २. न विद्यते के आत्मनि मदो यस्य सः । ३. रक्षतात्। ४. पूर्णं यथा स्यात्तथा रञ्जितसंहतिर्मोदितसङ्घः, देशनयेत्यर्थः । ५. यमानि महाव्रतानि ददातीति यमदो मुनिरत्र च प्रकरणवशान्नेमिसूरिर्गुरुः । ६. अकं दुःखं वा पापं प्रकर्षण द्यति खण्डयतीत्यकप्रदः । ७. पात: पतनं तस्मात् निरयादिगतावित्यर्थः । ८. शीघ्रं त्यक्तसंसार इत्यर्थः । ९. कन्दर्पः । १० सिंहः । ११. खण्डयतात् । १२. सूर्यः । १३. प्रतिभया बुद्धया असमानं अतुल्य मित्यर्थः । १४. पापम् । १५. मानेनाऽहङ्कारेण ऊनो रहितस्तम् । १६. मश्चन्द्रमास्तद्वदाननं मुखं यस्य तम् । १७. नुन्नौ क्षिप्तौ एनोममौ दुरितममते येन स नुनैनोममस्तम् । १८. आमेन रोगेण ऊनो रहितस्तम् । १९. उमा शान्ति: सैव मा लक्ष्मीस्तस्या ईनः स्वामी तम् । २०. ए: कामस्य नुन्ना परिक्षिप्ता मा शोभा येन स इनुनमस्तम् । गोमूत्रिकाबन्धः
य | म | दोऽक प्रदः पा तात्
६२
६२
. शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org