Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नेती ! येते ! सूरत ! पोतरुप ! भवे समुद्रेऽकदै ! काय तौर ! । पातोडेरते सूर तैपोऽसरूपेभवेसमुद्रेकद ! कायतार ! ॥५॥ गोत्रिकाबन्धः ।। अपारे संसारहितदै ! विर्भयाडमान ! विदितागौडनीते ! तापाऽवनिपत ! नतोदार ! सुँगुरो ! ।। अपारे संसारेऽहितैद ! विर्भयामान ! विदितागमाऽनीतेतापाव निपतनतोडदार ! सुंगुरो ! ॥६॥ यमकम् ॥ कुनयकाननदलनदारुणकरटिनामयवर्जिताअवमै विदारण ! विभयकारण ! करणकुअरकेसरिन् ! । भुवनभूषण ! दलितदूषण ! मदनमारण ! हे मुने !
प्रमितभाषण ! समव तारक ! चरणसुन्दर ! संसृतेः ॥ ७ ॥ हरिगीतम् ॥ २१. स्वामिन् ! । २२. मुने ! प्रकरणाद्धे गुरो ! । २३. दयालो ! । २४. प्रवहणसमान! ।' २५. अकं दुःखं वा पापं द्यतीत्यकदस्तत्सम्बोधने । २६. सुखाय भवेत्यर्थः । २७. तया , ज्ञानलक्ष्म्या राजते इति तारस्तत्सम्बोधने । २८. हे रक्षक ! षड्जीवनिकायानामित्यर्थः । २९.५ न विद्यते रती रागो यस्य तत्सम्बोधने । ३०. हे पण्डित !। ३१. तपोभिरसमान ! । ३२. ईर्लक्ष्मीस्तस्या भवः स ईभवः कामदेवः, तस्य ई: शोभा तस्या यः समुद्रेकोऽतिरेकस्तं द्यति खण्डयतीति ईभवेसमुद्रेकदस्तत्सम्बोधने । ३२. कायेन शरीरेण तार उज्ज्वलस्तत्सम्बोधने कायतार !। ३३. विगतारे ! । ३४. त्यक्तसंसार ! । ३५. वाञ्छितद !। ३६. कान्त्याऽप्रमाण!। ३७. विशेषेण दितं खण्डितं अगमं अज्ञानं येन तत्सम्बोधने । ३८. न विद्यते ईतिररिष्टं यस्य तत्सम्बोधने । ३९. ज्ञानादिलक्ष्मीं पातीति तापस्तत्सम्बोधने । ४०. अवनौ पतति गच्छतीत्यवनिपतस्तत्सम्बोधने वाहनरहितेत्यर्थः । ४१. नता उदारा महाशयाः पुरुषा यस्य तत्सम्बोधने । ४२. अतिशयेन जिनोक्ततत्त्वानि गृणातीति सुगुरुस्तत्सम्बोधने । ४३. अशुभनाशिन्!। ४४. विगतभय ! । ४५. मानरहित ! । ४६. ज्ञातसिद्धान्त ! । ४७. अप्राप्तकामताप ! । ४८. रक्ष । ४९. पतनात् । ५०. स्त्रीरहित !। ५१. शोभनश्चासौ गुरुश्च सुगुरुस्तत्सम्बोधने प्रकरणान्नेमिसूरिगुरो ! अपारे संसारे निपतनतो रक्षेत्यर्थः । ५२. हस्तिन् ! । ५३. कष्टम् । ५४.
संरक्ष । ५५. संसारात् । 0) * गोमूत्रिकाबन्धः ।
न
द का
TEE
ते
स
لي | في
ETE
का
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146