Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यदा प्रश्नं व्यास्थत् स्वपरमुनिगर्वप्रकटनात् तदा सभ्यास्तथ्यं परमतमसम्बाधमविदन् । यदा दौस्थ्यं तस्योत्तरदलपर: सोऽप्रकटयत् तदाऽसत्यं पूर्वं सकलमविदन् किं न कृतिनः ? ॥ ४९ ॥ न तस्य व्याख्याने किमपि वचनीयं समभवत् न किञ्चित् प्रष्टव्यं त्वप्रकटितसमाधानमभवत् । अतो नो श्रोतॄणामविहतमतीनामपि तदाअवकाशः प्रश्नानां कथमपि बभूवाउनुपधितः ॥ ५० ॥ यदा प्रष्टाऽज्ञानादथ च विमतेर्वाऽधिकतरप्रबोधायाऽप्राक्षीद् गहन विषयं तं मुनिवरम् । तदा पृष्टो नेमिः श्रुतनयसमुल्लासवचनैस्तथा व्यास्थत् प्रष्टा चरणविनतोऽजायत यथा ॥ ५१ ॥ इत्थं जनानां मुदमाततान व्याख्यानतो नेमिरपेतदोषः । कीर्तिस्तदीयाऽप्रतिघा जगत्सु जहास चन्द्रं प्रथिताङ्कदोषम् ॥ ५२ ॥
इति पञ्चमः सर्गः ॥
७
.
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146