Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ कमारत I IIIIIIIIIIMIRE REE अथ षष्ठः सर्गः. (शार्दूलविक्रीडितं छन्दः) येन त्यक्तमकण्टकं नृपपदं साम्राज्यधामास्पदं मोहाद्याः क्षपिता निसर्गविषमोल्लासाः समूलं द्विषः । सोढाडसह्यप्रभूतदुःखघटना प्राकर्मबीजोगवा वीरःसोऽक्षयधामगोऽवतु सदा विजौघतो वो विभुः ॥ १ ॥ श्रीनेमिर्विहरन् कुकर्मनिचयोच्छेदाय तत्तत्पुरे श्राद्धानां जिनमन्दिरादिसुकृतान्येभिस्तथोल्लासयन् । कुर्वन् जैनमतप्रचारममलं तैस्तैरुपायैरथो भव्यानामुदयाय राजनगस्थानां बभूवोन्मुखः ॥२॥ तं नेमि मुनिराजिराजितमतिपोद्दामधामालयं विश्वासैकपदं सदार्थमननावृत्त्यात्तशास्त्रोच्चयम् । आनेतुं पुरवर्यराजनगरं तद्वासिनः श्रावका भूयांसः कृतबुद्धयस्त्वभिययुस्तत्पादपूतं पुरम् ॥ ३ ॥ तेषामाग्रहतोऽतिभक्तिरचितादिष्टार्थभूमान्वयादेकान्ताप्रतिपत्त्ययोग्यविषयात् सङ्घोदयाधिष्ठितात् । स्वीचक्रे स मुनिनिसर्गकरुणाम्भोधिः परार्थोदयस्तत्र स्वागमनं नु राजनगरे सद्भावनाप्रेरितः ॥ ४ ॥ श्रीनेमेस्तु पुरप्रवेशसमये सर्व प्रशस्तोदया भाव्यार्थप्रचयानुसारिगतयः किं नो बभूवुर्ग्रहाः । आयत्यां कथमन्यथा तदुदितेष्टार्थप्रसिद्ध्यग्रिमोपायेनाऽव्यभिचारिणा शुभततिः स भविष्यत् परम् ॥ ५ ॥ नाऽऽसंस्तत्र मुनीश्वरा न बहवः स्वभ्यस्तशास्त्रोच्चया योगाराधनतत्पराः प्रतिदिनं व्याख्यानबद्धादराः । किन्त्वरयाऽरखलितार्थसङ्गतिमितप्रव्यक्त भावोल्लसव्याख्यानेन तदेक भक्तिमनसो जाताः रेऽप्यार्थिकाः ॥ ६ ॥ . शासनसम्राड्-विशेषः ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146