________________
कमारत
I IIIIIIIIIIMIRE
REE
अथ षष्ठः सर्गः.
(शार्दूलविक्रीडितं छन्दः) येन त्यक्तमकण्टकं नृपपदं साम्राज्यधामास्पदं मोहाद्याः क्षपिता निसर्गविषमोल्लासाः समूलं द्विषः । सोढाडसह्यप्रभूतदुःखघटना प्राकर्मबीजोगवा वीरःसोऽक्षयधामगोऽवतु सदा विजौघतो वो विभुः ॥ १ ॥ श्रीनेमिर्विहरन् कुकर्मनिचयोच्छेदाय तत्तत्पुरे श्राद्धानां जिनमन्दिरादिसुकृतान्येभिस्तथोल्लासयन् । कुर्वन् जैनमतप्रचारममलं तैस्तैरुपायैरथो भव्यानामुदयाय राजनगस्थानां बभूवोन्मुखः ॥२॥ तं नेमि मुनिराजिराजितमतिपोद्दामधामालयं विश्वासैकपदं सदार्थमननावृत्त्यात्तशास्त्रोच्चयम् । आनेतुं पुरवर्यराजनगरं तद्वासिनः श्रावका भूयांसः कृतबुद्धयस्त्वभिययुस्तत्पादपूतं पुरम् ॥ ३ ॥ तेषामाग्रहतोऽतिभक्तिरचितादिष्टार्थभूमान्वयादेकान्ताप्रतिपत्त्ययोग्यविषयात् सङ्घोदयाधिष्ठितात् । स्वीचक्रे स मुनिनिसर्गकरुणाम्भोधिः परार्थोदयस्तत्र स्वागमनं नु राजनगरे सद्भावनाप्रेरितः ॥ ४ ॥ श्रीनेमेस्तु पुरप्रवेशसमये सर्व प्रशस्तोदया भाव्यार्थप्रचयानुसारिगतयः किं नो बभूवुर्ग्रहाः । आयत्यां कथमन्यथा तदुदितेष्टार्थप्रसिद्ध्यग्रिमोपायेनाऽव्यभिचारिणा शुभततिः स भविष्यत् परम् ॥ ५ ॥ नाऽऽसंस्तत्र मुनीश्वरा न बहवः स्वभ्यस्तशास्त्रोच्चया योगाराधनतत्पराः प्रतिदिनं व्याख्यानबद्धादराः । किन्त्वरयाऽरखलितार्थसङ्गतिमितप्रव्यक्त भावोल्लसव्याख्यानेन तदेक भक्तिमनसो जाताः रेऽप्यार्थिकाः ॥ ६ ॥
.
शासनसम्राड्-विशेषः
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org