________________
यत्तत्त्वार्थमतिप्रभूतविषयं गूढार्थसूत्रोच्वयं सद्व्याख्यागमितार्थभाष्यकलितं सैद्धान्तिकैराश्रितम् । तद् व्यास्थन्मुनिपुङ्गवोऽतिमहितव्याख्यानशैल्या कृती व्याख्याने प्रतिवासरं सुनियते काले जनैर्थितः ॥ ७ ॥ श्रोतारोऽप्यमितार्थशास्त्रनिचयैदम्पर्यधीशालिनो नित्यं तत्र समाययुर्नवनवोद्बोधाशयाकर्षिताः । दुर्भेद्यं निजमानसैकनिलयं संशीतिवृन्दं जहुयाख्यानश्रवणेन तस्य कृतिनस्ते च स्वयं यौक्तिकाः ॥ ८ ॥ येषां नाऽर्थगतौ विवेकचतुरा प्रज्ञा श्रुतालम्बिनी भक्तिश्वाऽर्थनिसर्गतो जिनमतेऽभूदद्वितीयाऽभितः । तेषां धर्मकथाभिरेष विबुधो व्याख्यानशैल्याउनयद् बुद्धिं धर्मपथप्रवृत्तिचतुरां सत्कर्मणां भूतये ॥ ९ ॥ प्राग्वाटेति प्रथां गतोऽत्र वणिजां वंशो विभूत्युज्ज्वलः तत्र श्रीभगुभाइनामविदितोऽभूद् धर्मरक्तो वणिक् । पुत्रस्तस्य प्रतापकीर्तिनिलयः प्रज्ञावतामग्रणीः श्राद्धानां च शिरोमणिर्मनसुखेत्याख्योऽभवद् धार्मिकः ॥ १० ॥ येनाऽकारि निसर्गतो जिनमतश्रद्धाप्तितो भूतले तत्तत्तीर्थवरेषु यात्रिकसुखाप्त्यै धर्मशालोच्चयः । नीतं येन नवीनचैत्यकरणात् प्राचां तथोद्धारतो बिम्बानां सुप्रतिष्ठितेश्च परमं साफल्यमर्थव्यये ॥ ११ ॥ श्रेष्ठी सोऽप्यतिरागवान् प्रतिदिनं तत्राऽऽजगामोत्सुको व्याख्याने मुनिराजनेमिविजयोक्त्युद्दामधामालये । तत्त्वार्थार्थविचारणां सुविमलां श्रुत्वाऽवधानान्मुहुस्तत्पाण्डित्यचमत्कृतः स नितरां तस्यैकभक्तोऽभवत् ॥ १२ ॥ प्रेम्णां सद्म बभूव सोऽपि कृतिनस्तस्याऽद्वितीयं मुनेनों दीर्घस्तु व्यपेक्ष्यतेऽत्र समयोऽपेक्ष्यस्तु काम्यो गुणः । एक: साधुगुणालिभावितमना अन्यो गुणज्ञस्तरां योग्या सा गुरुशिष्यभावघटना केषां न मोदास्पदम्? ॥ १३ ॥
४२
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org