________________
येनाऽनल्पवसुव्ययेन महिते तीर्थेऽभित: कारिता बढ्यो भव्यजनौघविश्रमभुवस्ता धर्मशाला वराः । येनाडकारि जिनालयोऽतिविपुल: शोभाद्वितीयालयो लोकानां नयनद्वयाद्भुतफलं सत्कौशलं शिल्पिनाम् ॥ १४ ॥ नीता येनतरां सुपात्रनिचये दानेन वृद्धिं रमा नार्थी कोऽपि कदापि काङ्क्षितधनादानात् कद कृतः । दुर्भिक्षेषु धनव्ययो न गणितः सर्वेषु वर्णेष्वपि प्राप्तं येन यशो निशाकरसमं गीतं समस्तैर्जनैः ॥ १५ ॥ सङ्घस्तम्भनिभः स धर्मनिलयः श्रीकेशरीसिंहजी हट्ठीसिंहसुपुण्यनामप्रथितोऽभूदोसवालेऽन्वये । तत्पुत्रो नृपराजिमित्रमभवत् सङ्गीतरागाम्बुधिः श्रेष्ठी श्रीजयसिंहनामविदितः सङ्ग्रेडग्रणीर्धार्मिकः ॥ १६ ॥ सोऽप्यस्याउनुपमार्थयुक्तिमहिताभीष्टोपदेशारपदाद् व्याख्यानादमितप्रमोदकलितो जातः श्रुतान्नित्यशः । भक्तिस्तस्य मुनौ तु नेमिविजये तरिमन् प्रशस्तोदया जाता तत्परिवार एव निखिलो भक्तो बभूवोज्ज्वलः ॥ १७ ॥ यो नित्यं जिनपूजया निजजनुस्साफल्यमासादयद् धर्म यस्य मतिः सदैव विमला गङ्गाम्बयोत्तम्भिता । स श्रेष्ठी दलपत्यभिख्यतनुजो भूषौसवालान्वये श्रीलालाभिध एतदीयचरणोपास्त्येकलीनो वणिक् ॥ १८ ॥ अन्ये धर्मधुरन्धराश्च नगरश्रेष्ठ्यादयो विश्रुताः श्रुत्वैवाऽस्य मुनेनिसर्गमधुरां सद्देशनाभारतीम् । जाताः किं न तदीयसङ्गतिविधौ नित्यं समुल्लासतः सन्मत्रस्पृहया विभूत्यभिमुखा बद्धोद्यमा धीधनाः ॥ १९ ॥ श्रोता तत्त्वकदम्बकस्य नगरे तस्मिन्न सोऽभूत् सुधीयस्तत्त्वार्थविचारतोऽस्य नितरां नाऽऽनन्दमग्नोऽभवत् । एवं सङ्घसमष्टिचित्तगृहगो नेमिः प्रसिद्धिं परामेकेनापि च वत्सरेण स मुनिस्तत्राऽवगाहे पुरे ॥ २० ॥
शासनसम्राड्-विशेषः
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org