________________
इत्थं धर्मविवृद्धये प्रतिदिनं सद्देशनामत्यजन् प्रज्ञावान् स मुनिर्न जात्वपि जहौ स्वाभ्यासमंशादपि । तत्तद्व्याकरणातिकष्टविषयाभ्यासे प्रदत्तावधौ यः स्वीयां निरुपध्य पूरयदथो सन्धामवन्ध्यां तदा ॥ २१ ॥ साऽपूर्वा रचनाऽप्यभीष्टघटना श्रीपञ्चतीर्थ्यास्तदा श्राद्धैर्धर्मधनैरकारि महिता तद्देशनानोदितैः । यां दृष्ट्वा प्रतिबिम्बितामिव पुर: किं पञ्चतीर्थी जनाः साक्षाद् दृष्टिगतां न चक्रुरमितानन्दोलसन्मानसाः ॥ २२ ॥ चातुर्मास्यमनामयं तदखिलं पुण्यौघविस्फूर्जितं श्राद्धानां मुनिशेखरस्य चरितैः पूर्ति जगामोज्ज्वलैः । यत्राउनल्पव्रतानुरञ्जिततरा पर्युषणाष्टाह्निका व्याख्यानोल्लसिता बभौ सुकृतिनां संवत्सरी राजिता ॥ २३ ॥ कञ्चित् कालमगण्यपुण्यविभत्रैस्तैः श्रावकैर्भक्तितः चातुर्मास्यप्रपूरणेऽपि स मुनिस्तस्थौ भृशं कर्षितः । आचारं परिभावयन् स च पुनः स्वीयं पुरीतस्ततः श्रीनेमिर्विजहार साधुचरणोपास्त्येकचित्तो द्रुतम् ॥ २४ ॥ यं यं ग्राममलञ्चकार विहरन्नेमिर्गुणाम्भोनिधिजैनप्राज्यमतप्रचारनिपुणश्चारित्रचूडामणिः । तत्तद्ग्रामनिवासिनो निरुपमार्हदक्तिनिष्ठां गताः तद्वाचा विदधुः परस्परमतिप्रेम्णा सुपुण्यावलीम् ॥ २५ ॥ तद्वाक्यं न तिरश्चकार जनता यदिन्नरुच्या मिथो यच्च प्राज्यप्रभावमेनमभितस्तुष्टाव तैस्तैर्गुणैः । तत् सर्वं ननु तस्य वामनयनावैमुख्यमभ्यस्यतो जन्मारभ्य निसर्गतस्त्रिकरणैरापुण्यविस्फूर्जितम् ॥ २६ ॥ श्रीचिन्तामणिपार्श्वनाथमहिमोद्गीतप्रभावं वरं यत्तीर्थोत्तमतामवाप्य जगति प्रद्योतते पावनम् । मवाराधनतश्च यत्र बहवः प्राञ्चो मुनीशा विभो सिद्धार्थाः किमु नो बभूवुरमिति(त?)ज्ञानर्द्धयो विश्रुताः ॥ २७ ॥
४४
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org