Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यया हीनो नाऽऽत्मा निजकमपि रूपं सुप्रथितं त्ववैत्य ज्ञानान्धो बुडति च भवापारजलधौ । रुचिर्यस्या बोधो भवति महितस्तच्च चरणं जनास्तां सेवध्वं सुगुरुनिकटे मुक्तिजननीम् ॥ २१ ॥ अभाज्यं दायादैरपि सुमतये दत्तमधिकं त्वचौर्यं लुण्टाकैर्नृपकरविहीनं च सुदृढम् । धनं विद्यासज्ञं निजहृदयकोशस्थमजरं जनाः सेवध्वं भो ! परभवगमेकं कृतधियः ॥ २२ ॥ तदीयव्याख्यानैः परहितसमुद्बोधनिपुणैः समुद्रुद्धः सो मितवसुरपि प्राज्यगुणभूत् । वरां विद्याशालां मधुपुरपुरेऽस्थापयदरं शिशूनां बोधाप्त्यै वरनियमदीप्तां स्ववसुभिः ॥ २३ ॥ सरस्वत्यावासं विमलमकरोत् पुस्तकगृहं सुनिर्वृत्तेः स्थानं पसुकृतकार्यं परमपि । धनं तेषां तत्र व्ययितमनपाय्यापरभवं बभूव श्राद्धानां गुरुवचननिष्ठामलधियाम् ॥ २४ ॥ चतुर्मास्यां तस्यामनवरतधर्मश्रवणतो दिनानि श्राद्धानां क्षणमिव ययुस्तस्य निकटे । अभून्निर्विधं तद् धृतमहिमपर्युषणमपि वरिष्ठं पर्वाणां दिवसवरसांवत्सरिक्युक् ॥ २५ ॥ चतुर्मासीपूर्युत्तरदिवसभक्त्या विमलया न कः स्वस्वावासे मुनिमथ निनीषुस्तमभवत् । कथारं कुर्यादमितगमशक्तोऽपि युगपनिवासं तेष्वेकः समदृगपि सोऽकुण्ठधिषणः ॥ २६ ॥ नवे वर्षे प्राप्ते नयनशरनिध्येकप्रमिते (१९५२) विहर्तुं तस्याऽभून्मतिरमितभक्तादपि पुरात् । न कल्पस्योत्क्रान्तौ मतिरनघकल्पागमदृशोऽभवत् स्वप्नेऽप्यस्याऽऽर्हतमतवितानैककृतिनः ॥ २७ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146