Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स भूरिशस्तत्समयेऽपि बालको, वणिक्रियाद्यूतमुपादये तु तत् । यदत्र सट्टेति प्रसिद्धिमागतं, धनाप्तये श्रेष्ठिजनैः समाश्रितम् ॥ २८ ॥ निवार्यमाणो जनकेन तत्र सो-ऽप्रवर्तताऽऽत्मीयधनेन धीधनः । स्वबुद्धिवैशद्यविधानलालसो, नवस्वप्रेक्षी प्रबभूव तत्र तु ॥ २९ ॥ कुलद्वयोद्योतकरेण तेन यत्, प्रकाशिता प्रीतिरतीव पैतृके । न मातृके तेन प्रगल्भतापरा, पुमर्थसिद्धौ प्रविभाविताऽभवत् ॥ ३० ॥ स वप्तसान्निध्यमुपासदत् सदा, निशासु सद्धर्मकथाश्रवोत्सुकः । उपाददे सारमगाधबुद्धितः, पितुर्विचारस्य विवेकलम्पटः ॥ ३१ ॥ स वृद्धसेवी गुणलिप्सुरादराद्, ययौ सदस्स्वात्मविचारशालिनाम् । न सा सभा तत्पुरगा तदाऽभवत्, न यत्र सान्निध्यमवाप सोऽदरः ॥ ३२ ॥ अबालचन्द्रप्रतिमे पितुर्यथा, बभूव प्रेमात्र गुणोत्करोदये । न बालचन्द्रेऽप्यनुजेऽस्य तत्तथा, गुणो हि प्रेमास्पदमत्र सर्वतः ॥ ३३ ॥ अकुण्ठबुद्धिर्विषयेऽखिलेऽपि सः, प्रशंसितः सञ्चरिते निजे जनैः । महाजनाचारपरायणो निजं, मनो न दधे विषये विगर्हिते ॥ ३४ ॥ बभूव काङ्क्षा पुनरस्य धीमतो, गृहस्थता मे ननु सा न रोचते । न यत्र नव्येष्टकलाप्रवीणता, न मानना चाऽऽङ्गलकोविदेषु वा ॥ ३५ ॥ अहं यदि स्यां भवभोगलालस-स्तदाश्रये किं न नवीनपद्धतिम् । न तां विना पामरवत् समुन्नति, प्रयाति कश्चिद् गृहकर्मठो गृही ॥ ३६ ॥ मृतस्य जन्तोर्जननं ध्रुवं भवे, भवेन्मृतिर्जन्मवतस्तथा ततः । यतेत यो नोन्नतये न तेन किं, कुलद्वये पल्लविताऽयशोलता? ॥ ३७ ॥ स एवमादीन् भववैभवोद्धता-नदीनवृत्तिविषयानचिन्तयत् । पुरः स्फुरन्ती विषयस्पृहा यतो, महान्तमप्यात्मवशाय धावति ॥ ३८ ॥ स जैनसङ्घोन्नतिमूलसन्दृढ-प्रभूतपुण्योदयतोऽथ संसृतौ । अनित्यताद्याकलितास्तु भावना, अभावयन्नात्मबलप्रवर्तिताः ॥ ३९ ॥ अलं भवोपग्रहकारकेषु मे, पदेषु वाञ्छा विषयाऽनुबन्धिषु । स्थिरात्मरूपं प्रविहाय को जडो, जडेष्बनित्येषु प्रवर्तयेत् स्पृहाम् ॥ ४० ॥ सुनिश्चितं स्वानुभवैक साक्षिकं, करस्थचिन्तामणिरत्नवत् स्थितम् । य आत्मरूपं सुखबोधनिर्मलं, न चिन्तयेत् तस्य जनुश्शतं वृथा ॥ ४१ ॥
१४
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146