Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International
न सत्यवचनादृते वचनमस्य तत्त्वेsभव
न्न चाऽपि पिशुनावली समभवत् तथाऽस्याऽन्तिके । न पामरजनैः समं विततमन्त्रणाऽस्याऽभव
न्न दुर्व्यसनसम्मुखा मतिरभूत् तदीया जने ॥ १५ ॥ सुधर्मपथविच्युतौ कुलवतामपि श्रीमतां पदे प्रणमतामसौ न च मुखं समैक्षन्मुनिः । न बालगणमेलनं समभवत् तथाऽस्य क्वचित् प्रतापभवनस्य तत्परित एव कीर्तिर्बभौ १६ ॥ समायवसृतिं कृती विमलपुण्यबिम्बाऽपि तां तदा नु कचराभिधो विभवतो व्यधादुज्ज्वलाम् । तदुत्सवविराजिते पुरवरे तदानीं नु किं सुरा अपि समागताः समभवन् प्रमोदाञ्चिताः ॥ १७ ॥ श्रिया लसितभालकेऽथ प्रवरे विशां वंशके समृद्धिमहितो युवा परगलाल - डाह्याभिधः । अनल्पविजयाशन- व्यसनलम्पटो निर्भयस्तदन्तिकमुपाययौ प्रतिदिनं प्रसन्नाशयः ॥ १८ ॥ स नेमिविजयो मुनिः सदुपदेशतस्तं मुहुः क्रमाब्जभसलायितं समकरोद् विरक्त्यास्पदम् । वणिक्प्रवर एकदा स तु प्रसङ्गतो वाक्ततेरयाचत विदाम्बरं मुनिममुं सुदीक्षां क्रमात् ॥ १९ ॥ निरक्षरतयाऽऽश्रितं व्यसनलम्पटं मां भवान् विभाव्य निजशक्तितः प्रगुणयत्वभीष्टे क्षमम् । भवत्पदसुसेवयाऽस्खलितजैनधर्मोत्तमा
श्रयेण भववारिधेरहमुपैमि पारं यतः ॥ २० ॥ तमुद्यतमभीपदं विमलजैनदीक्षाप्तये भवाब्धितरणक्षमं विहतमोहदुश्चेष्टितम् ।
विलोक्य किल बान्धवा विदधिरेऽस्य नीत्यालयाधिकारिजनसंश्रयाद् गृहप्रसक्त्युपायान् बहून् ॥ २१ ॥
२८
For Private & Personal Use Only
शासनसम्राड् - विशेष:
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146