Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ Maacamoummar NIRALAIME स. लालपदविश्रुतो निजजनान् विभाव्योद्यतान् समीहितपथच्युतौ दृढप्रतिज्ञ एषोऽवदत् । न मेऽधिकरणालये गमनतो भयं बान्धवा मुधा कुरुत मोद्यम विगतमोहलेशे मयि ॥ २२ ॥ नयालयगतो ह्यहं तदधिकारिणां सम्मुखे प्रकाश्य निजनग्नतां समुचितोत्तरं वो ददे । न मे विषयकामना न च मनः कुटुम्बाश्रितं स्पृहा हृदयसङ्गता मम तु जैनदीक्षाश्रिता ॥ २३ ॥ विवेकविकला दशा सपदि याति दूरं यया दृढा विषयवासना विलयमेति सर्वात्मना । विमुक्तिपदवी वरा भवति चाऽत्र नेदीयसी शुभप्रचयराजिता मम तु जैनदीक्षाऽस्तु सा ॥ २४ ॥ वदन्तममलान्वयं दृढप्रतिज्ञमेवं जना विभाव्य तमकल्मषं समभवन् प्रमोदाञ्चिताः । तदिष्टमनुमेनिरे जिनमतप्रभावोन्मुखास्तदा प्रणतबान्धवा गुरुपदाब्जभृङ्गायिताः ॥ २५ ॥ खबाणनिधिकौमुदीपतिमिते (१९५०) तु संवत्सरे शुभग्रहसमुज्ज्वले शुभमतिः स डाह्याभिधः । सुमेरुरचनाञ्चितं परिचितत्य चाडष्टाह्निकोत्सवं मुनिवरात् ततेः प्रवरजैनदीक्षां ललौ ॥ २६ ॥ स नेमिविजयो मुनिः सुमतिसज्ञयाऽन्वर्थयातमग्रिममयोजयच्छ्रितपदं विनेयं गुरुः । अशिक्षयदनन्तरं विमलबोधसम्प्राप्तये सदाचरणपद्धतिं मुनिवरौघसंसेविताम् ॥ २७ ॥ गुरुप्रवरशिक्षया सुमतिनाम्नि तस्मिन् गुनौ गुणाश्चरणसङ्गता उपगता निकामं वराः । गता विलयपद्धतिं व्यसनराजयो मूलतो भवोन्मथनलम्पटा रुचिरुदित्वराऽभूच्छ्रुतम् ॥ २८ ॥ शासनसम्राड्-विशेषः २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146