Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ इमाममितकामदां विभवतस्तु सङ्ख कृती सुकारयति यः स्वयं प्रकुरुते च पुण्याशयः । न तस्य गुणवर्णने गुरुरपि प्रभुस्तत्त्वतो न कोऽपि सदृशो भवेदिह पत्र वा तत्फलैः ॥ ३६ ॥ स धर्मधन एकदा गुरुवरं ययाचे स्वयं महाग्रहपुरस्सरं शुभमिदं समात्ताञ्जलिः । प्रपूरय गुरो ! स्पृहां मम सुतीर्थयात्राश्रयां निजागमनतोऽनघाऽप्रतिमसङ्घगत्यञ्चितात् ॥ ३७ ॥ तमर्थिनमसौ मुनिनिखिलतीर्थराज गिरि प्रतिस्वगमनोक्तितः समकरोदभीष्टोद्यतम् । निमवित इयत्तयाऽनवधृताऽथ सङ्घोऽभितोऽप्युपागमदनारतं प्रवरतीर्थयात्रेच्छया ॥ ३८ ॥ चचाल पुरतस्ततोऽधिपममुं प्रपद्याऽऽर्हतं स सिद्धिगिरिसम्मुखं जनसमाज आनन्दभाक् । श्रुतोक्त विधिमत्यजन् मुनिवरस्य तस्याऽऽज्ञया पदप्रचरणादिकं विदितधर्मशास्त्राम्बुधः ॥ ३९ ॥ अजीगणदुदारताचमसीम्नि तिष्ठन्नसौ । वसुव्ययमनल्पशो न च पथि क्वचित् कर्मणि । उपात्राकृतिं क्वचित् क्वचिदपि प्रभोर्मन्दिरं मुनीशवचनात् क्वचित् समकरोत् स जीर्णोद्धतिम् ॥ ४० ॥ ससङ्घजनतामनोऽभिमतवस्तुसम्पादनैरप्रीणयदनारतं पथि गृहस्थितिं दर्शयन् । जिनार्चनघटां परां पुरि पुरि प्रकुर्वन् ययौ सुमिष्टमुपभोजयन् प्रतिपुरं स साधर्मिकान् ॥ ४१ ॥ स नेमिविजयो मुनिः सदुपदेशतोऽहर्निशं. समागतजनान् बहूनकृत तत्र धर्मोद्यतान् । पुरं च सुप्रयाणकैः प्रथितपादलिप्ताभिधं समासददनामयं सपतिसङ्घयुक्त: कृती ॥ ४२ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146